________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[८०]
भारत-भैषज्य-रत्नाकरः।
[दकारादि
सेंड (सेहुंड), मूर्वा, आक, दादमारि (दादमर्दन), | दशमूल, त्रिफला, कुलथ, निसोत, मूली और हरताल और कांटे वाले कराके फल । इनके कल्क | सहजनेकी छालका कल्क १३ तोले ४ माशे तथा तिल के साथ तैल पकाकर लगानेसे घाव शुद्ध होते हैं। और अरण्डीका तैल १-१ सेर और उक्त
( सब चीजें समान भाग मिली हुई २० चीजोंका काथ ८ सेर लेकर सबको एकत्र मिलाकर तोले, सरसोंका तेल २ सेर, पानी ८ सेर।) पकावें। (३११३) द्विजीरका तैलम् ___यह तैल विधि, गुल्म और शूलको नष्ट (ग. नि. । वृद्ध्य.)
करता है। अजाजीद्वयसिन्धूत्यहिङ्गतोऽ पलानि च। । (३११६) बिपञ्चमूल्याचं तैलम् तैलं च षोडशपलं पकं वृद्धिं व्यपोहति ॥
( ग. नि.। परिसि. तैला.; भा. प्र.ख. २ । ऊरु.) सफेद और काला जीरा, सेंधा नमक, और द्वे पञ्चमूल्यौ त्रिफला चित्रको देवदारु च । हांग २॥२॥ तोले लेकर पानीके साथ पिसवा | एकाष्ठीला त्वपामार्गः श्रेयसी वायसी सुधा ॥ लीजिये फिर २ सेर तिलके तैलमें यह कल्क और | काला भार्गी पृथक्पर्णी सुवहा मदयन्तिका । ८ सेर पानी मिलाकर पानी जलने तक पकाइये । विशल्योशीरकाश्मय हिंस्रादाय॑स्तथाऽम्लिका। यह तैल अण्डवृद्धि रोगको नष्ट करता है। चिरबिल्वों विशोकश्च बला चांशुमती तथा। (३११४) विपञ्चमूलाचं तेलम् पयस्या पीलुपी च सगुडूची शतावरी ॥ __ ( भा. प्र.। आ. वा.; वं. से.| आमवा. ) । एषां पञ्चपलान् भागान् जलद्रोणेषु सप्तम् । द्विपञ्चमूलीनिर्यासफलदध्यम्लकाञ्जिकैः। अष्टभागावशेषेण पचेत्तैलं शनैःशनैः॥ तैलं कटयूरुपातिकफवाताभयान्गदान् ॥
कुष्ठं च सतपुष्पा च चित्रकस्यूषणं वचा। हन्ति वस्तिप्रदानेन करोत्यग्निवलं महत् ॥
देवदागरु श्रेष्ठ विडङ्ग मुस्तमेव च ॥ . ___ दशमूलके क्वाथ, जायफलके कल्क और दही | अश्वगन्धा स्थिरा पाठा मूर्वा श्योनाकमेव च । तथा काजीके साथ पकाए हुवे तैलकी बस्ती लेनेसे | पिप्पली शृङ्गवेरश्च दन्ती हिङ्गवम्लवेबसौ ॥ कमर, जंघा और पार्श्व की पीड़ा तथा कफवातज गर्भेणानेन भिषक्षायेण च साधयेत् । रोग नष्ट होते हैं । एवं अग्निकी वृद्धि होती है। | सिद्धं शीतं च पूतञ्च क्षौद्रेण सह संसृजेत् । (३११५) द्विपञ्चमूलीतैलम्
तदस्य दद्यात्पानार्थ तदेवाभ्यञ्जने भवेत् ॥ (वं. से. । विद्र.)
ऊरुस्तम्भश्चिरोत्पन्नस्तैलेनानेन शाम्यति । द्विपञ्चमूलीत्रिफलाकुलित्थ
आढयवातं श्लीपदानि खुडवातांश्च नाशयेत् ॥ त्रिच्छनैर्मूलकशिग्रुयुक्तैः ।
काथ-दशमूलकी हरेक वस्तु, हरे, बहेड़ा, आतैलं तिलैरण्डजमेतदेभिः
मला, चीता, देवदार, पाठा, अपामार्ग (चिरसिद्धं हितं विद्रधिगुल्मशूले ॥
चिटा), रास्ना, सफेद चौंटली, सेहुण्ड (सेंड)
For Private And Personal Use Only