________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[७९८]
चिकित्सा-पथ-प्रदर्शिनी
-
(२७) नासारोगाधिकारः प्रयोगनाम
संख्या प्रयोगनाम मुख्य गुण तैल-प्रकरणम्
. नस्य-प्रकरणम् ३३०४ धवत्वगादि तैलम् पित्तज तथा रक्तज
३५९४ निम्बादि नस्यम् दीप्त नामक नासा
रोग । प्रतिश्याय ।
४२५० पिप्पल्यादि , प्रतिश्याय । ४१२१ पाठादि
पक पीनस। ४१२५ पिप्पली , क्षवथु ।
रस-प्रकरणम् ४६८८ बलाहयाचं , कफज प्रतिश्याय । ४४४७ प्रतिश्यायहरो रसः प्रतिश्याय ।
(२८) नेत्ररोगाधिकारः काय-प्रकरणम्
। ४५६५ बिभीतकादि काथः शोथ और शूलयुक्त २८६६ दावीसेकः नेत्राभिष्यन्दके लिये
नेत्रपाक । आंख धोनेका योग
| ४५९० बिल्वाथाश्च्योतनम् वाताभिष्यन्द । २८७२ दााद्याश्च्योतनम् पित्तज, वातज और रक्तज नेत्राभिष्यन्द।
चूर्ण-प्रकरणम् २९३२ द्राक्षायाश्च्योतनम् आंखोकी खड़क, |
३९७४ पुण्डरीक योगः आंखोकी लाली, अ
श्रुस्राव, पीड़ा, क्षत सूजन । ३२४३ धात्रीफलरसादि सेचन ।
गुटिका-प्रकरणम् कषायः
नेत्रशुक्ल । ३३७२ नागराद्याश्च्योतनम् कफजनेत्राभिष्यन्द। ३४५२ नागरादि गुटिका नेत्रपीड़ाको तुरन्त ३७११ पञ्चमूलाधारच्योतनम् वातज ,
नष्ट करती है। ३७५९ पटोलादि काथः पिल्लरोग । ३७६५ , गणः नेत्रस्राव, रक्तप्रकोप
घृत-प्रकरणम् ३८७४ प्रपौण्डरीकायाश्च्यो
३०३९ दशमूल घृतम् वातज तिमिर । पित्तज वातज नेत्र ३०४८ दशमूलादि घृतम् वातज तिमिर । पीड़ा। । ३०७५ द्राक्षायं , आंखोका फूला,
तनम्
For Private And Personal Use Only