________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
-
चिकित्सा-पथ-प्रदशिनी
[७११] (१७) क्षुद्ररोगाधिकारः संख्या प्रयोगनाम मुख्य गुण | संख्या प्रयोगनाम मुख्य गुण चूर्ण-प्रकरणम्
लेप-प्रकरणम् २९४९ दाडिम कुसुमादि
३१३८ दन्त्यादि लेपः पिडिका । योगः नखपीड़ा ।
३१५२ देवदादि , ठोडीकी सन्धिकी
सूजन। घृत-प्रकरणम्
३५२८ नलिनी योगः बिन्दुल नामक की३४८७ निम्बादि घृतम् पद्मिनी कण्टक ।
टके स्पर्श होजानेसे ४०६० पटोल घृतम् अहिपूतना
उत्पन्न पिडिकाएं। ३५५३ नीली लेपः जाल गर्दभ ।
। ४७१३ बिल्वाद्यौ योगौ बगलकी दुर्गन्ध । ३५०६ निम्ब तैलम् अनेक छिद्र और ४९१५ भृङ्गराजादि लेपः बाराहदंष्ट्र ।
अत्यधिक स्राव युक्त बलमीक।
रस-प्रकरणम् ४६९७ बृहत्यादि , अलस (खारवा) ४४४६ प्रतिमेष रसः कृमियुक्त बल्मीक।
तैल-प्रकरणम्
(१८) गलरोगाधिकारः लेप-प्रकरणम् ३५३५ निचुलादि लेपः गलेको अत्यधिक
प्रवृद्ध सूजन। (१९) गुल्माधिकारः कषाय-प्रकरणम्
३८६३ पुष्करादि काथः कोष्ठकी दाह, पीड़ा २९०८ द्राक्षादिकषायः पैत्तिकगल्म । ४५९३ बीजपूर रसादि
योगः वातज गुल्म। ३२४५ धात्रीरसयोगः रक्त गुल्म । ३७०२ पञ्चमूली काथः कफज गुल्म ।
चूर्ण-प्रकरणम् ३७८१ पथ्यादिपाचन , गुल्मको पकाता है। ) २९९० द्राक्षादि प्रयोगः पित्तज गुल्म ।
For Private And Personal Use Only