________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[७१०]
चिकित्सा-पथ-प्रदर्शिनी
संख्या प्रयोगनाम मुख्य गुण | संख्या प्रयोगमाम मुख्य गुण ४७४० बाकुच्या चूर्णम् श्वित्र, चित्र आदि
विशेषतः कफज अनेक प्रकारके
कुष्ठ। कुष्ठ।
मिश्र-प्रकरणम् ४७५१ बृहत्यादि लोहम् कुष्ठ ।
४७६८ बाकुचिका प्रयोगः श्वेत कुष्ठ । २०५५ ब्रह्मरसः
प्रसुप्ति ।
४७६९ बांकुचि योगः खुजली, किटिभ, ४९५९ भूतभैरवरसः समस्त वातव्याधि, |
पामा, शोथ ।
(१६) कृमिरोगाधिकारः कषाय-प्रकरणम्
चूर्ण-प्रकरणम् २८५४ दाडिमत्वक् काथः ३ दिनमें कोष्ठके ३९३१ पारसीय यमानीयोगः पेटके कृमि शीघ्र कृमि निकाल देता
निकाल देता है। है।
४८२२ भल्लातकादि चूर्णम् कृमि । ३४०० निर्गुण्डयादिकषायः कृमि और कृमि
अवलेह-प्रकरणम् जन्य रोग । ३८०२ पलाश बीज योगः कृमि ।
| ४८६१ भल्लातकादि योगः कृमि । ३८१५ पारिभद्ररसादि प्रयोगः "
घृत-प्रकरणम्
। ४६६७ बिम्बी घृतम् पक्काशय तथा आ४५२२ फञ्जयादि कषायः ॥
माशयगत कृमि । ४८०३ भूनिम्बादि काथः कफ, कृमि, छर्दि,
मिश्र-प्रकरणम् वायु ।
| ४५१४ पूपकयोगः कृमि ।
For Private And Personal Use Only