________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[६९४]
चिकित्सा-पथ-प्रदशिनी
-
संख्या प्रयोगगाम मुख्य गुण संख्या प्रयोगमाम मुख्य गुण धूप-प्रकरणम्
रस-प्रकरणम् ४७२१ ब्रमसहो धूपः अपस्मार, उन्माद।
| ४४३६ प्रचण्ड भैरव रसः अपस्मार, उन्माद,
. . नस्य-प्रकरणम्
वातव्याधि, खांसी, ३३९७ निर्गुण्ड्यादि नस्यम् अपस्मार ।
छर्दि।
(४) अम्लपित्ताधिकारः कषाय-प्रकरणम्
३२८८ धान्यकादिप्रयोगः , अरुचि, ज्वर २८५२ दशाङ्गकाथः अम्लपित्त । ४०२५ पिप्पली खण्डः अम्लपित्त, उत्क्लेश, ३७२४ पटोलादि काथः पित्त, कफप्रधान
(बृहद् ) वमन, श्वास, अग्निअम्लपित्त, दाह,
-- .......... मांग। ज्वर, वमन, शूल,। ३७५७ ,
घृत-प्रकरणम् शूल, कफ, पित्त, ,
अग्निमांद्य । ३०७० द्राक्षादि घृतम् अम्लपित्त, खांसी, ३८०५ पाठादि , कफप्रधान अम्ल
अग्निमांध, ज्वर । पित्त ।
३४८४ नारायण , कष्टसाध्य अम्लपि४८०२ भूनिम्बादि , अम्लपित्त ।
त्त, दाह, छार्द। | ४०६२ पटोल शुण्ठि , अम्लपित्त । चूर्ण-प्रकरणम् ३८८२ पंचनिम्ब चूर्णम् भयंकर अम्लपित्त । रस-प्रकरणम्
| ४२७१ पश्चानन वटी गुटिको-प्रकरणम्
अम्लपित्त, अफारा, ३००७ द्राक्षादि गुटी अम्लपित्त; कण्ठ और
हृदयकी दाह, तृष्णा,
| ४३२५ पानीयभक्त , अम्लपित्त, वमन, अग्निमांद्य ।
विष्टम्भ ।
४७३४ बलादि मण्ड्रम् असाध्य अम्लपित, अवलेह-प्रकरणम्
तीन शूल। ३२८५ पात्री चनुस्समा
४९४६ भास्करामृतानम् अम्लपित्त, छर्दि,पअम्लपित्त ।
रिणाम शूल।
For Private And Personal Use Only