________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आसवप्रकरणम् ]
तृतीयो भागः।
[६५३]
अथ भकाराद्यासवप्रकरणम्।
(४९०२) भृङ्गराजासवः
। मटकेमें भरकर उसका मुख बन्द करके रख दें और (ग. नि. । आसवा.)
१५ दिन पश्चात् छानकर उसमें १०-१० तोले भृजराजरसद्रोणं गुडस्य द्वितुलां तथा।
पीपल, जायफल, लौंग, दालचीनी, इलायची, तेजपात हरीतकीनां प्रस्थाई स्निग्ये भाण्डे निवेशयेत ॥ और नागकेसरका चूर्ण मिलाकर पुनः मटके में भरकर पक्षावं पिबेदेनं मात्रया च यथाबलम् । उसका मुख बन्द कर दें और १५ दिन बाद निकाजाते यस्मिन्पुनर्दत्वा पिप्पल्याश्च पलद्वयम् ॥ लकर छानकर बोतलोमें भरकर रखें। जातीफलं लवङ्गानि त्वगेलापत्रकेसरम् ।
इसके सेवनसे धातुक्षय और पांच प्रकारकी धातुक्षयं जयेत्पीतः कासं पश्चविधं तथा ॥ । कृशानां च महापुष्टिं कुरुते च महाबलम् ।
खांसी नष्ट होती है। तथा यह कृश मनुष्यों को कामद्धिं करोत्येव वन्ध्यानां पुत्रदो भवेत् ॥
अत्यन्त पुष्ट कर देता है । अत्यन्त बलकारक और ____ भंगरेका स्वरस ३२ सेर लेकर उसमें १२॥ | कामोद्दीपक है । इसके सेवनसे वन्ध्या स्त्रीको पुत्रकी सेर गुड़ और आधसेर हर्रका चूर्ण मिलाकर चिकने । प्राप्ति होती है।
इति भकारावासवप्रकरणम् ।
अथ भकारादिलेपप्रकरणम् ।
(४९०३) भद्रादिलेपः
दावर्वीहरिद्रामञ्जिष्ठाशारिवोशीरपद्मकम् ।
एतैरालेपनं कुर्याच्छङ्घकस्य प्रशान्तये ॥ ( यो. त. । त. ७३ )
सफेद चन्दन, सफेद कमल, मुलैठी, नीलभद्रं श्रियं पुण्डरीकं मधुकं नीलमुत्पलम् । कमल, पनाक, बेत, मूर्वा, लामज्जक (खस भेद ), पद्याख्यं वेतसं मूर्ती लामज्जकमथापि वा॥ । दारुहल्दी, मजीठ, सारिवा, खस और लालकमल
For Private And Personal Use Only