________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धृतमकरणम्
तृतीयो भागः।
(काथ ८ सेर, घा २ सेर, दूध २ सेर, । यवक्षार, पोपल, पीपलामूल, चव, चीतामूल, सेठ, कल्क १३ तोले ४ माशे ।)
अजवायन, पाठा और मूलीका कल्क २० तोले (४६६९) बिल्वाचं घृतम् (२)
लेकर सबको एकत्र मिलाकर पकावें । जब घृत (ग. नि. । घृता.)
मात्र शेष रह जाय तो छान लें । बिल्वं पाठाऽभया धान्यं यवानी सैन्धवं विडम्
इसके सेवनसे हृदय और पसलीका शूल,
स्वरभंग, हिचकी, श्वास, भगन्दर, वर्म, प्रमेह, पञ्चकोलं समरिचं क्षारैश्चैभिघृतं पचेत् ॥ दना चतुर्गुणेनैव शकुद्वातविबन्धनुत् ।
अर्श, और वातव्याधि नष्ट होती है। समिप्लीहवातार्तिगुदभ्रंशरुजापहम् ।।
(४६७१) बीजपूरावं घृतम्
( भै. र. । शूला.; व. से.; धन्व.; र. र. । शूला.) बेलगिरी, पाटा, हर्र, धनिया, अजवायन,
बीजपूरकमेरण्डं रास्नां गोक्षुरकं बलाम् । सेंधानमक, विडनमक, पीपल, पीपलामूल, चव,
पृथक् पञ्चपलान् भागान् यवप्रस्थसमायुतान् ।। चीता, सांठ, कालीमिर्च और यवक्षारके कल्क तथा
वारिद्रोणेन संसाध्यं यावत्पादावशेषितम् । ४ गुने दहीके साथ धृत सिद्ध करें ।
घृतपस्थं पचेत्तेन कल्कं दत्त्वाक्षसम्मिनम् ॥ __ यह घृत मलावरोध, अपानवायुका रुकना,
तुम्बरुण्यभयाव्योषं हिङ्गसौवर्चलं विडम् । आम, प्लीहा, वातज शूल और गुदभ्रंशको नष्ट
सैन्धवं यावशुकश्च सर्जिकामम्लवेतसम् ॥ करता है।
पुष्करं दाडिमञ्चैव वृक्षाम्लं जीरकद्वयम् । (घी २ सेर, दही ८ सेर, कल्क २० तोले और पानी ८ सेर । )
प्रस्तुमस्थद्वयं दत्त्वा स मृद्वमिना पचेत् ।।
घृतमेतत्पशंसन्ति शूलं हन्ति त्रिदोषजम् । (४६७०) बीजपूरकाचं घृतम्
| वातशूलं यच्छूलं गुल्मप्लीहापहं परम् ॥ (ग. नि. । घृता. १) ।
हृच्छूलं पाशूलञ्च अङ्गशूलञ्च नाशयेत् । घृताच्चतुर्गुणो देयो मातुलुङ्गरसो दधि ।
बलवर्णकरं हृधमनिसन्दीपनं परम् ।। शुष्कमूलककोलाम्लकषायो दाडिमाद्रसः।
काथ---बिजौ र नीकी जड़, अरण्डमूल, विडङ्गलवणक्षारपञ्चकोलयवानिभिः ।।
| रास्ना, गोखरु और खरैटी २५-२५ तोले तथा पाठामूलककल्केश्च सिद्धं पूरकसज्ञितम्।
जौ १ सेर लेकर सबको कूटकर ३२ सेर पानीमें हृत्पार्श्वशूलवैस्वर्य हिमाश्वासभगन्दरान् ।।
| पकावें । जब ८ सेर पानी शेष रह जाय तो वर्मगुल्मप्रमेहा वातव्याधीन् विनाशयेत् ॥ छान लें।
घी २ सेर, बिजौ रका रस २ सेर, दही २ कल्क---तुम्बरु, हरे, सांठ, मिर्च, पीपल, सेर, सूखी मूली और खट्टे बेरका काथ २ सेर तथा होग, सञ्चल (काला नमक), बिड नमक, सेंधा, अनारका रस २ सेर एवं वायबिडंग, सेंधा नमक, जवाखार, सज्जीखार, अम्लबेत, पोखरमूल, अनार
For Private And Personal Use Only