________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[५६४]
भारत-भैषज्य-रत्नाकरः।
[बकारादि
___ बला (खरैटी), अतिबला (कंघी), खांड और | तुगासमांशं सिततन्दुलानां मुलैठीके समानभाग मिश्रित चूर्णको शहद और | पिष्टं सशृङ्गाटकमिश्रितं तु । धोके साथ चाटकर ऊपरसे दूध पीनेसे स्त्रियां गर्भ | पाकचूर्णकार्धन वियोजनीयं धारण कर लेती हैं।
सर्वाशकेनाय सिता प्रयोज्या ।। ( मात्रा-३ माशे से ६ माशे तक ।) | विभावयेच्चामलकीरसेन (४६१८) बलादिचूर्णम् (५)
। वारत्रयं गोपयसा विभाव्यम् ।
ततोस्य सः समशर्करा वा (भा. प्र. । म. खं. सोम.; यो. र. । योनि.)
घृतेन चैवं पुनरेव भाव्यम् ।। बला सिताब्या मधुकं बला च
तं भक्षयेत्क्षौद्रयुतं पलार्दै शृ वटोत्यं गजकेशरं च ।
जीर्ण च भोज्यं कटुकाम्लवय॑म् । एतन्मधुक्षीरघृतैर्निपीतं
क्षीरं घृतं वा सितशर्कर वा वन्ध्या सुपुत्रं नियतं प्रमते ॥
यवानगोधमकशालिमघान् ।। बला (खरैटी ), मिश्री, मुलैठी, अतिबला, ज्ञात्वाग्निपार्क जठरे नरस्य (कपी), बड़के अङ्कुर और नागकेसरके समान- देयो विधिज्ञैः क्षयरोगशान्त्यै । भाग मिश्रित चूर्णको शहद और धीमें मिलाकर
पथ्यः क्षये श्रान्तचिराभितापदूधके साथ सेवन करनेसे वन्ध्या स्त्री सुपुत्रको
सम्पीडितानां च तथा शिरोऽौ । जन्म देती है।
पित्तातुराणां रुधिरक्षयाणां ( मात्रा-३ से ६ माशे तक ।)
__ श्रमाध्वसम्पीडितकामलानाम् ।
| श्वासातुराणां मधुमेहिनाम (४६१९) बलादिचूर्णम् (६)
क्षीणेन्द्रियाणां बलकारि शस्तम् ।। (वृ. नि. र. । क्षय.; हा. सं. । स्था. ३. अ. ९.) | गर्भो गृहीतश्च यया स्त्रिया च । बला विदारी लघुपञ्चमूली
तस्याः प्रशस्तं तु बलादिचूर्णम् ।। __ पञ्चैव क्षीरीद्रुमत्वक प्रयोज्या । बला (खरैटी ) के बीज, बिदारीकन्द, लघु पुनर्नवामेघतुगारजश्च
पश्चमूल (शालपर्णी, पृष्टपर्णी, कटेली, कटेला, सजीवनीथैर्मधुकैः समांशैः॥ गोखरु ), बड़की छाल, पीपलकी छाल, गूलरकी अक्षममाणानि समानि कानि
छाल, पिलखनकी छाल, बेतकी छाल, पुनर्नवा ___सर्वाणि चैतानि विचूर्णयित्वा । ( बिसखपरा ), नागरमोथा, बंसलोचन, जीवन्ती, निमश्रयेत्तत्र कणाशतानि
मुद्गपर्णी, माषपर्णी, काकोली, क्षीरकाकोली, मेदा, पशाशगोधूमयवाच पिष्ट्वा ॥ | महामेदा, जीवक, और ऋषभक १०-११ तोला
-
For Private And Personal Use Only