SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [५६४] भारत-भैषज्य-रत्नाकरः। [बकारादि ___ बला (खरैटी), अतिबला (कंघी), खांड और | तुगासमांशं सिततन्दुलानां मुलैठीके समानभाग मिश्रित चूर्णको शहद और | पिष्टं सशृङ्गाटकमिश्रितं तु । धोके साथ चाटकर ऊपरसे दूध पीनेसे स्त्रियां गर्भ | पाकचूर्णकार्धन वियोजनीयं धारण कर लेती हैं। सर्वाशकेनाय सिता प्रयोज्या ।। ( मात्रा-३ माशे से ६ माशे तक ।) | विभावयेच्चामलकीरसेन (४६१८) बलादिचूर्णम् (५) । वारत्रयं गोपयसा विभाव्यम् । ततोस्य सः समशर्करा वा (भा. प्र. । म. खं. सोम.; यो. र. । योनि.) घृतेन चैवं पुनरेव भाव्यम् ।। बला सिताब्या मधुकं बला च तं भक्षयेत्क्षौद्रयुतं पलार्दै शृ वटोत्यं गजकेशरं च । जीर्ण च भोज्यं कटुकाम्लवय॑म् । एतन्मधुक्षीरघृतैर्निपीतं क्षीरं घृतं वा सितशर्कर वा वन्ध्या सुपुत्रं नियतं प्रमते ॥ यवानगोधमकशालिमघान् ।। बला (खरैटी ), मिश्री, मुलैठी, अतिबला, ज्ञात्वाग्निपार्क जठरे नरस्य (कपी), बड़के अङ्कुर और नागकेसरके समान- देयो विधिज्ञैः क्षयरोगशान्त्यै । भाग मिश्रित चूर्णको शहद और धीमें मिलाकर पथ्यः क्षये श्रान्तचिराभितापदूधके साथ सेवन करनेसे वन्ध्या स्त्री सुपुत्रको सम्पीडितानां च तथा शिरोऽौ । जन्म देती है। पित्तातुराणां रुधिरक्षयाणां ( मात्रा-३ से ६ माशे तक ।) __ श्रमाध्वसम्पीडितकामलानाम् । | श्वासातुराणां मधुमेहिनाम (४६१९) बलादिचूर्णम् (६) क्षीणेन्द्रियाणां बलकारि शस्तम् ।। (वृ. नि. र. । क्षय.; हा. सं. । स्था. ३. अ. ९.) | गर्भो गृहीतश्च यया स्त्रिया च । बला विदारी लघुपञ्चमूली तस्याः प्रशस्तं तु बलादिचूर्णम् ।। __ पञ्चैव क्षीरीद्रुमत्वक प्रयोज्या । बला (खरैटी ) के बीज, बिदारीकन्द, लघु पुनर्नवामेघतुगारजश्च पश्चमूल (शालपर्णी, पृष्टपर्णी, कटेली, कटेला, सजीवनीथैर्मधुकैः समांशैः॥ गोखरु ), बड़की छाल, पीपलकी छाल, गूलरकी अक्षममाणानि समानि कानि छाल, पिलखनकी छाल, बेतकी छाल, पुनर्नवा ___सर्वाणि चैतानि विचूर्णयित्वा । ( बिसखपरा ), नागरमोथा, बंसलोचन, जीवन्ती, निमश्रयेत्तत्र कणाशतानि मुद्गपर्णी, माषपर्णी, काकोली, क्षीरकाकोली, मेदा, पशाशगोधूमयवाच पिष्ट्वा ॥ | महामेदा, जीवक, और ऋषभक १०-११ तोला - For Private And Personal Use Only
SR No.020116
Book TitleBharat Bhaishajya Ratnakar Part 03
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1928
Total Pages773
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy