________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
रसप्रकरणम् ]
तृतीयो भागः ।
[५०३]
उसके साथ देना चाहिये । यदि कृश पुरुषको सेवन कराना हो तो रस खिलानेके बाद उसे शुद्ध गन्धक, असगन्ध और मुलैठीको दूधमें पकाकर पिलाना चाहिये। अथवा इन्हीं चीज़े से घृत पकाकर पिलाना चाहिये। या रस खिलानेके पश्चात् मुलैठी, असगन्ध और पीपलका चूर्ण घी और शहदमें मिलाकर चटाना चाहिये; या मोती और घांघेकी भस्म में सेंभलका गोंद और घी मिलाकर देना चाहिये ।
और मिश्री (आधा आधा माशा ) एकत्र मिलाकर | ( ४४३३) पूर्णचन्द्रो रसः (४) ( बृहत् ) (र. रा. सु., ध.; र. चं. र. र. र. सा. सं.; भै. र. । वाजीकरणा . ) fai शुद्धस्तस्य गन्धकञ्च द्विकाषिकम् । लोहभस्म पलञ्चाऽभ्रं जारितञ्च पलांशिकम् ॥ द्वितोलं रजतञ्चैव वङ्गभस्म द्विकार्षिकम् । सुवर्ण तोलकञ्चैव ताम्रं कांस्यञ्च तत्समम् जातीफलञ्चेन्द्रपुष्पमेलाभृङ्गञ्च जीरकम् । कर्पूरं वनिता मुस्तं कर्षं कर्षं पृथक् पृथक् ।। सर्वं खल्वतले क्षिप्त्वा कन्यारसविमर्दितम् । भावयित्वा वरातोयैः केबुकानां रसेन च ॥
It
(४४३२) पूर्णचन्द्रो रस: (३)
( र. सा. सं.; भै. र. र. चं. र. र. स. र. रा. एरण्डपत्रैरावेष्ट्य धान्ये रात्रिदिनोपितम् ।
सु. । रसायना. )
मृत लोहं वै शिलाजतुविडङ्गकम् । ताप्यं क्षौद्रघृतं तुल्यमेकीकृत्य विमर्दयेत् ॥ पूर्णचन्द्ररसो नाम्ना माकं भक्षयेत्सदा । शाल्मली पुष्पचूर्णञ्च क्षौद्रैः कर्षं पिवेदनु || दुर्बलो बलमाप्नोति मासैकेन यथा शशी । कृशानां बृंहणं देयं सर्वं पानान्नभेषजम् ॥
उद्धृत्य मर्दयित्वा तु वटिकां चणसम्मिताम् ।। खादेच्च पर्णखण्डेन संयुक्तां व्याधिनाशिनीम् । सर्वव्याधिविनाशाय काशीनाथेन भाषितः ।। पूर्णचन्द्ररसो नाम सर्वरोगेषु योजयेत् । बल्य रसायनो वृष्यो वाजीकरण उत्तमः ॥ अयमष्ठीलिकां हन्ति कासश्वासमरोचकम् । आमशूलं कटीशूलं हृच्छूलं पित्तशूलकम् ॥ अग्निमान्धमजीर्णश्च ग्रहणों चिरजामपि । आमवातमम्लपित्तं भगन्दरमपि द्रुतम् || कामलां पाण्डुरोगश्च प्रमेहं वातशोणितम् । नातः परतरः श्रेष्ठो विद्यते वाजिकर्मणि ॥ रसस्यास्य प्रसादेन नरो भवति निर्गदः । मेधाञ्च लभते वाग्मी तुष्टिपुष्टिसमन्वितः ।। मदनस्य समां कान्ति मदनस्य समं बलम् । गीयते मदनेनैव मदनस्य समं वपुः || प्रियाश्च मदनमायाः पश्यन्ति मदनाऽऽकुलम् । स्त्रीणां तथाऽनपत्यानां दुर्बलानाञ्च देहिनाम् ||
पारदभस्म,अभ्रकभस्म, लोहभस्म, शिलाजीत, बायभिड़ंग, स्वर्णमाक्षिक भस्म, घी और शहद समान भाग लेकर सबको एकत्र खरल करके १- १ माशेकी गोलियां बना लें 1
इनमें से १ गोली नित्य प्रति खाकर १ | तोला सेंभलके पुष्पोंका चूर्ण शहद में मिलाकर खानेसे दुर्बल मनुष्य चन्द्रमाकी भांति ९ मासमें बलवान हो जाता है ।
दुर्बल व्यक्तियोंको बृंहण अन्न पानादि देना
चाहिये ।
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only