________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसमकरणम् ]]
तृतीयो भागः।
[४५१]
सम्पर्घ सम्म पृथकस्थितेषु
सप्ताथवा त्रीण्डमरूकयन्त्रे । उत्थाप्य चोत्थाप्य पुनःपुनस्तं
क्षाराम्लवर्गे परिपाचयेत ॥ क्षाराम्लवगैविषमष्टमांशं
सूते प्रदायोत च षोडशांशम् । मददृश्यावधि सूतराज
शुष्के द्रवे पात्यमिमं वदन्ति ॥ वारांश्च सप्तोपविषेषु मर्दे
स्पृथक्पृथक् चास्य बुभुक्षणार्थम् । स्नुमत्तौ हलिनी हयारि
गुंजाहिफेनोऽनु विषाणि सप्त ॥ सम्मर्दितं तं गरले तु पश्चा
दुत्थापयेदुत्थितियन्त्रकेण । क्षाराम्लकैर्जागरितोऽथ जात
वक्त्रः क्षमोऽसौ कवलाय सूतः ।। शवद्रुटङ्कमतिसारणीयाः
पानीयसंज्ञो नवसादरोपि । गवादिमूत्रोद्भवधातुशुद्धि
क्षारास्तथान्ये मुखयन्ति मूतम् ॥ ऐरावताम्लातकबीजपूर
जम्बीरिकातिन्तिडिनिम्युचुक्राः । आम्राम्लसारौ करमर्दकाधाः
श्रीसूतराजं खलु बोधयन्ति । औदर्यवहिः खलुमन्दतायां
ग्रासो गृहीतो न जरां यथैति । सम्यक्फलं यच्छति वा न किन्तु
स्वयं स वान्त्यादिगतैर्निरेति ॥
सुप्तो यथा जातबुभुक्षकोपि
ग्रास ग्रहीतुं क्षमते न यद्वत् । संजाग्रदप्यस्तरुचिर्मनुष्यो
गृहन्न दृष्टः कवलं च यद्वत् ।। तद्वश्च भूतः परिपक्ष्यमाणो
प्रासं पुरातः क्षुधितो विधेयः। उभिद्रतायै रुचये च मूतः
संस्वेदनीयो मुनिभिः पदिष्टः॥ दोषापहृत्याविव पञ्चकर्मा
युधिरादीनि यथा क्रियन्ते । तथोर्द्धपातादिविधिश्च मूते
- संस्कारनाम्ना कथितो मुनीन्द्रैः ॥ सम्मईनं चाप्युभयत्र तुल्यं
तुल्यं परीपाकविधानकं च । कर्मानुसारेण वियोगयोगी
कर्मण्यशकेनेरमूतयोश्च ॥ पारदकी बुभुक्षाविधि
अर्थ-हालाहल, ब्रह्मपुत्र, प्रदीपन, हलदिया, | सीगिया, वछनाभ, सौराष्ट्रिक, सक्तुक, कालकूट; इन नौ विपोंमेंसे प्रत्येकमें सात सात बार अथवा तीन २ बार शुद्धपारदको घोट घोटकर ( ताजेउम्र वीर्य विष मिल जाय तो तीन तीन बार घोटनाही पर्याप्त है, और यदि पुराने मन्दवीर्य विष मिलें तो सात सात बार घोटना चाहिये) डमरुयन्त्रमें बारंबार उड़ाता जाय और क्षारवर्ग तथा अम्लवमें दोलायन्त्रसे स्वेदन करता जाय । यहां पर मर्दन करनेकी ऐसी पदति है कि यदि : सेर पारद होय तो उग्रविध अष्टमांश ( पा .
For Private And Personal Use Only