________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसप्रकरणम]
तृतीयो भागः।
[४३५
-
बनावें फिर उसमें अन्य औषधे मिलाकर सबको । मासत्रयं च सेवेत कासश्वासनिवृत्तये । संभाल और अदरकके रसकी ३-३ भावना दें। | सजीरहिङ्गकव्योषैः शमयेद्ग्रहणी रसः॥ इसमें से चौथाई रत्ती औषध पानमें रखकर |
दशमूलाम्भसा वातज्वरं त्रिकटुना कफम् ।
ज्वरं मधुकसारेण पञ्चकोलेन सर्वजम् ॥ खानेसे ज्वर अत्यन्त शीघ्र नष्ट हो जाता है।।
| यक्ष्माणं मधुपिप्पल्या गोमूत्रेण गुदाकरान् । ( यह रस वातकफज्वरमें उपयोगी है । )
शूलमेरण्डतैलेन पाण्डुशोफे सगुग्गुलुः ॥ (४३१०) पर्पटीरसः (१)
कुष्ठानि भृङ्गभल्लातबाकुचीपञ्चनिम्बकैः ।।
| धत्तूरबीजसंयोगान्मेहोन्मादविनाशनः ।। ( र. र. स. । अ. १३)
| अपस्मारं निहन्त्याशु व्योपनिम्बुदलैः सह । रसं द्विगुणगन्धेन मर्दयित्वा सभृङ्गकम् । स्तनन्धयशिशूनां तु रसोऽयं नितरां हितः॥ लोहपात्रे घृताभ्यक्ते द्रावितं बदराग्निना ॥ पथ्याक्षचूर्णादिवशाद्वयाधींवान्यान्सुदुस्तरान् । ऊर्धाधो गोमयं दत्त्वा कदल्या कोमले दले। सजातीफलशीतोदं योजयेत्पर्पटीरसम् ॥ स्निग्धया लोहदा च पर्पटाकारतां नयेत् ॥ पित्ताजीणे शिरश्चास्य शीततोयेन सेचयेत् । लोहपात्रे विनिक्षिप्ता लोहपर्पटिका भवेत् । नस्य निष्ठीवनं धूमं तीक्ष्णं वमनरेचनम् ॥ ताम्रपाने विनिक्षिप्ता ताम्रपर्पटिका भवेत ॥ । अन्नं रूक्षाल्पतीक्ष्णोष्णं कटुतिक्तकषायकम् । विषपादं च युञ्जीत तत्साध्येष्वामयेषु च । चिरकालस्थितं मद्यं योजयेत्कफरोगिणे॥ मुरसाया जयन्त्याश्च कन्यकाऽऽटरूषकयोः ॥ शुद्ध पारद १ भाग और शुद्ध गन्धक २ त्रिफलाया मुनेर्भाझ्या मुण्डयास्त्रिकटुचित्रयोः।। भाग लेकर दोनोंकी कजली बनाकर उसे भंगरे के भृङ्गराजस्य वढ्नेश्च प्रत्यहं द्रवभावितम् ॥ रसमें घोटकर सुखा लें । फिर एक लोहेकी कढ़ाई आर्द्रकस्य रसेनापि सप्तधा भावयेत्पुनः।। में जरासा घी लगाकर उसमें इस कन्जलीको डाल
झारैः स्वेदयेदीपत्पर्पटीरसमुत्तमम् ॥ कर बेरीकी मन्दाग्नि पर पिघलावें । तदनन्तर भूमिपर गुआष्टकं ददीतास्य ताम्बूलीपत्रसंयुतम् । गायका ताजा गोबर बिछाकर उसपर केले का पता पिप्पलीदशकैः काथं निर्गुण्ड्याश्चानु पाययेत् ॥ बिछावें और उसपर उपरोक्त पिघली हुई कज्जली स्वरभङ्गे कफे श्वासे प्रयोज्यः सर्वदा रसः। डालकर उसे घृत लगी हुई लोहे की करछी से अच्छी त्रिकण्टकस्य मूलानि शुण्ठी संक्षुध निक्षिपेत् ॥ तरह फैलाकर उसपर दूसरा पत्ता रखकर उसे अजाक्षीरे सनीरार्धे यावत्क्षीरं विपाचयेत् ।। गोबरसे दवा दें। थोड़ी देर बाद जब वह स्वांगतत्क्षीरं पाययेद्रात्रौ सकणं भोजनेऽपि च ॥ शीतल हो जाय तो पत्तों के बीचमें से पर्पटीको कूष्माण्डं वर्जयेच्चिञ्चां वृन्ताकं कर्कटीमपि। निकालकर पीस लें। आरनालं च तैलं च संसर्ग च विवर्जयेत् ॥ । यदि यह पर्पटी लोहे के पात्रमें बनाई जाती
For Private And Personal Use Only