SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [४३०] भारत-भैषज्य-रत्नाकरः। [पकारादि अयं हि पञ्चामृतनामधेयो सूतकान्तरविव्योम्नां शुद्धानां भस्मकं शुभम् । रसेन्द्रराजः क्षयरोगहारी। मारित माक्षिकं चैव प्रत्येकं च पलं पलम् ॥ वातास्रमुग्रं श्वयर्थं च हन्यात् गन्धं पञ्चपलं दत्वा श्लक्ष्णचूर्णानि कारयेत् । स्वयोगयुक्तः सकलान् विकारान् ॥ | आर्द्रकस्य रसं दत्वा त्रिदिनं मईयेत्ततः ॥ शुद्ध पारा १ कर्ष ( १। तोला ) और शुद्ध | काथे च दशमूलस्य वहिमूलरसेन वा । गन्धक १ वर्ष लेकर दोनोंकी कजली बनावें और | युक्त्या तु कथितेनापि मद्देयेच्च दिनत्रयम् ॥ फिर उसमें १-१ कर्ष अभ्रकभस्म, स्वर्णमाक्षिक | | शोषयित्वा ततो धर्मे चूर्णयेत्तदनन्तरम् । भस्म और लोहभस्म मिलाकर जरासे घीके साथ त्रिवर्गत्रितयाम्भोदतिन्दुनुम्बुरुरेणुकम् ॥ घोटें और तदनन्तर उसे ( पर्पटी बनानेकी विधिके | भाङ्गोभूनिम्बतिक्ता च जातीफलकशेरुकम् । अनुसार ) मन्दाग्निपर पकाकर पर्पटी बना लें। । पलार्द्धमानं सर्वाणि प्रत्येकैकं भवन्ति हि ।। निधाय श्लक्ष्णचूर्णानि रसेन सह मेलयेत् । इसे १ रत्तीकी मात्रासे आरम्भ करके प्रति काकमाच्याश्च निर्गुण्डया वर्षाभूमुण्डिका तथा।। दिन १-१ रत्ती दवा बढ़ाते हुवे खिलावें और कपायेणाकाम्भोभिर्भावनाः परिकल्पयेत् । जब १ माशे तक पहुंच जायं तो फिर प्रति दिन कषायेण गुडूच्याश्च शिग्रुमूलरसेन वा॥ १-१ रत्ती घटाकर खिलावें। | पुनराईकतोयेन भावयित्वा विमर्दयेत् । इसके सेवनसे अग्नि दीप्त होती और पाण्डु, बदरास्थिप्रमाणेन कर्तव्या गुटिका ततः ॥ प्लीहा, उन्माद, अर्श, प्रमेह, अम्लपित्त, अतिसार, मरिचानान्तु विंशत्या वटीमेकान्तु भक्षयेत् । ज्वर, शूल, त्वग्विकार, ग्रहणी विकार, सूतिका | तत्तद्रोगहरो योगः सर्वरोग विनाशयेत् ।। रोग, क्षय, वातरक्त और शोथका नाश होता है । हन्यात्सर्वविधं ज्वरक्षयकरं पञ्चामृतरस: (१३) पाण्डुश्च शूलामयं, (र. र.; धन्व. । अर्श.) मन्दाग्निं ग्रहणीं गदांश्च कफजान् नित्योदितरस देखिये। वातोद्भवांश्चाऽऽमयान् । गुल्मव्याध्यरुची च पित्तजनितान् (४२९८) पञ्चामृतरसः (१४) द्वन्द्वोद्भवान् स्रोतजान , (र. र. रसा.; र. र. । रसायना.) कासश्वासयथासमांश्च विविधान् अथातः संप्रवक्ष्यामि रसं परमदुर्लभम् । पञ्चामृतो देहिनाम् ॥ पश्चामृतमिदं ख्यातं सर्वरोगहरं परम् ॥ यस्य रोगानुरूपेण पेयमत्र भिषग्वरैः । शास्त्रे सौख्यमदं नृणां भुवि रोगनिवारणम् । | तक्रभक्तं प्रदातव्यं पध्याय परिनिर्मितम् ॥ पथ्यापथ्यविनिर्मुक्तं विष्णुना परिकीर्तितम् ॥ देयः स्तनन्धयस्यापि सोऽयं पञ्चामृतो रसः ॥ For Private And Personal Use Only
SR No.020116
Book TitleBharat Bhaishajya Ratnakar Part 03
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1928
Total Pages773
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy