SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुग्गुलुप्रकरणम् ] सृतीयो भागः। [३३३] दन्तीत्र्यूषणकश्चापि पलार्द्धश्च पृथक् पृथक् । । श्वास, अम्लपित्त और क्षयका नाश होता तथा चतुः पलं माक्षिकस्यामलकस्य च क्षिपेत्ततः ॥। बल, वर्ण और अग्निकी वृद्धि होती है। जातीकोषलवङ्गं च ककोलं मृद्विकापि च । । (मात्रा-६ माशे । ) चातुर्जातकखर्जूरं कर्षमेकं पृथक् पृथक्॥ (४०३८) पूगखण्डः (१) प्रक्षिप्य मर्दयित्वा च स्निग्धभाण्डे निधापयेत् । (भै. र. । शूला.) एप लेहवरः श्रीदः सर्वरोगकुलान्तकः॥ | छित्वा पूगफलं दृढं परिणतं पक्त्वा च दुग्धायत्र यत्र प्रयोज्यः स्यात्तदामयविनाशनः । म्बुभिः अनुपानं प्रयोक्तव्यं देशकालानुसारतः ॥ ! प्रक्षाल्यातपशोपितं वसुपलं ग्राहचं ततश्चूसर्वोपद्रवसंयुक्तं प्रदरं सर्वसम्भवम् । र्णितात् । द्वन्द्वजं चिरजञ्जव रक्तपितं विनाशयेत् ॥ तत्सर्पिः कुडवे विपाच्य हि वरीधात्रीरसौ कासश्वासाम्लपित्तश्च क्षयरोगमथापि वा। द्वयञ्जली सर्वरोगप्रशमनो बलवर्णाग्निवर्द्धनः॥ द्वे प्रस्थे पयसः प्रदाय विपचेन्मन्दं तुलार्की पुष्कराख्यो लेहवरः सर्वत्रैवोपयुज्यते ॥ सिताम् ॥ रसौत, बंसलोचन, काकड़ासिंगी, चीता, | हेमाम्भोधरचन्दनं त्रिकटुकं धात्रीपियालामुलैठी, धनिया, तालीसपत्र, खैरसार, दोनों जीरे, स्थिजौ निसोत, खरैटी, दन्तीमूल, सोंठ, काली मिर्च और / मज्जाना त्रिसुगान्ध जारकयुग शृङ्गाटक वंशजा पीपल २॥२॥ तोले; शहद ४० तोले, आमला , जातीकोषफले लवङ्गमपरं धान्याककक्कोलकम् २० तोले, तथा जावित्री, लांग, कंकोल, मुनक्का ! नाकूली तगराम्बु वीरणशिफा भृङ्गाश्वगन्धे दालचीनी, तेजपात, इलायची, नागकेसर और तथा ॥ खजूर ११-१। तोला लेकर कूटने योग्य चीजको सर्व द्वयक्षमितं विचूयं विधिना पाके तु कूट छानकर चूर्ण बनावें और पीसने योग्य चीजों मन्दे ततः को पीसलें, तदनन्तर सबको एकत्र मिलाकर प्रक्षिप्याथ विघट्टयन् मुहुरिदं दावतार्य चिकने पात्र में भरकर सुरक्षित रक्खें । क्षणात् । | सिद्धं वीक्ष्य विधारयेदवहितः स्निग्धेऽथ मृद्___ यह अवलेह कान्तिवर्द्धक और सर्वरोग भाजने नाशक है। जहां कहीं भी दिया जाता है, रोग खादेत्मातरिदं जरामयहरं वृष्यं बुधस्तोलकम् ॥ को नष्ट कर देता है। शूलाजीर्णगुदप्रवाहरुधिरं दुष्टाम्लपित्तं जयेत इसके सेवनसे सर्व दोषज पुराना और सर्व | यक्ष्मक्षीणहितं महाग्निजननं तुट्छर्दिमूर्छाउपद्रव युक्त प्रदर, रक्तपित्त, खांसी, पहम् । For Private And Personal Use Only
SR No.020116
Book TitleBharat Bhaishajya Ratnakar Part 03
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1928
Total Pages773
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy