SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [२४८ भारत-भैषज्य-रत्नाकरः। [ नकारादि कासे श्वासे तथा शुरपे ममेहे विषमज्वरे ॥ : प्लीहाल्मोदराष्ठीलायकृत्पाण्दुत्वकामलाम् ।। मत्रकृच्छे मूढगर्भे वातरोगे च दारुणे। हृच्छूलं पृष्ठशूलश्च पावशूलं तथैव च । नीलकण्ठरसो नाम शम्भुना निर्मितः स्वयम् ॥ कटीशूलं कुक्षिशूलमानाहमष्टशूलकम् ।। शुद्ध पारा, गन्धक, लोहभस्म, शुद्ध यछनाग । कासश्वासामवातांश्च श्लीपदं शोथमर्बुदम् । (मीटा तेलिया), चीता, तेजपात, दालचीनी, गलगण्डं गण्डमालामम्लपित्तञ्च गृध्रसीम् ।। रेणुका, नागरमोथा, पीपलामूल, नागकेसर, हर, कृमिकुष्ठानि दद्रणि वातरक्तं भगन्दरम् । बहेड़ा, आमला, सेठ, मिर्च, पीपल, और ताम्र / उपदंशमतीसारं ग्रहण्यर्शः प्रमेहकम् ॥ भस्म १-१ भाग तथा सबसे २ गुना गुड़ लेकर अश्मरी मूत्रकृच्छ्रश्च मूत्राघातं सुदारुणम् । प्रथम पारे गन्धककी कज्जली बना लीजिये, तत्प- ज्वरं जीणे तथा पाण्डं तन्द्रालस्यं भ्रम क्लमम् ।। श्चात् उसमें अन्य ओषधियांका चूर्ण मिलाकर | दाहश्च विद्रधीं हिकां जगद्गदमूकताः। खरल कीजिये और अन्तमें गुड़ मिलाकर चनेके मौढयञ्च स्वरभेदश्च बनवृद्धि विसर्पकान् ॥ बराबर गोलियां बना लीजिये । ऊरुस्तम्भं रक्तपित्तं गुदभ्रंशारुची तृषाम् । इसके सेवनसे खांसी, श्वास, गुल्म, प्रमेह, । कर्णनासामुखोत्यांश्च दन्तरोगांश्च पीनसान् ।। विषमस्वर, मूत्रकृच्छू, मूढगर्भ और भयङ्कर वात शौन्यश्च शीतपित्तश्च स्थावरादिविषाणि च । व्याधियां नष्ट होती हैं। वातपित्तकफोत्यांश्च द्वन्द्वजान् सान्निपातिकान्॥ ( व्यवहारिक मात्रा-१ माषा) सर्वानेव गदान्हन्ति चण्डांशुरिव पापहा । बलवर्णकरो हृद्य आयुष्यो वीर्यवर्द्धनः।। (३६६४) नपतिवल्लभरसः परं वाजीकरः श्रेष्ठः बुद्धिदो मन्त्रसिद्धिदः । (भै. र.; र. सा. सं.; र. रा. सु.; र. च.; | आरोगी दीर्घजीवीस्याद्रोगी रोगाद्विमुच्यते ॥ ध. । ग्रहण्य.) रसस्यास्य प्रसादेन बुद्धिमाआयते नरः ।। जातीफललवङ्गाब्दात्वगेलाटङ्करामठम् । जायफल, लांग, नागरमोथा, दारचीनी, इलाजीरकं तेजपत्रञ्च यमानी विश्वसैन्धवाः ॥ | यची, सुहागेकी खील, शुद्ध हींग, जीरा, तेजपात, लोहमदं रसो गन्धस्तानं प्रत्येकशः पलम् । अजवायन, सेांठ, सेंधानमक, लोभस्म, अभ्रकमरिच द्विपलं दत्त्वा छागीक्षीरेण पेषयेत् ॥ भस्म, पारा, गन्धक, और ताम्रभस्म १-१ पल धात्रीरसेन वा पेष्यं वटिकाः कुरु यत्नतः । ( हरेक ५ तोले ) और कालीमिर्च २ पल लेकर श्रीमद्गहननाथेन विचिन्त्य परिनिर्मितः॥ प्रथम पारे गन्धककी कजली बनावें तत्पश्चात् सूर्यवत्तेजसा चायं रसो नृपतिवल्लभः । | उसमें अन्य ओषधियांका चूर्ण मिलाकर सबको अष्टादशवटी खादेत्पवित्रः मूर्यदर्शकः॥ १ दिन बकरीके दूध या आमलेके रसमें घोटकर हन्ति मन्दानलं सर्वेमामदोपं विभूचिकाम् । । (आधी आधी रत्तीकी) गोलियां बना लें। For Private And Personal Use Only
SR No.020116
Book TitleBharat Bhaishajya Ratnakar Part 03
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1928
Total Pages773
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy