SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्सप्रकरणम् सृतीयो भागः। [२४३] पन्य-दही, ठण्डा पानी आदि । तुल्यभागपुरोपेतं तुल्यत्रिफलयाऽम्बितम् ।। (३६५०) नारायणरसः (१) वातारितैलसंयुक्तं सेव्यं कर्षाधसम्मितम् । (२. चं.; मै. र. । भगन्दर.) मासेन नाशयेत्कुष्ठं दुःसाध्यमपि देहिनाम् ।। दस्द पार्वतीपुष्पं कुनटी पुरुषो रसः । क्षयं भगन्दरं शूलं मूलं गुल्मं च पाण्डुताम् । शोणितं गन्धक दैत्या सैन्धवातिविषा चवी॥ ब्रहणीश्च महाघोरां मन्दाग्निमपि दुस्तरम् ॥ घरपुल विडङ्गश्च यमानी गजपिप्पली। एवं विविधान्महारोगान्विनिहन्ति न संशयः। मरिचाकी च वरुणो धनकं च हरीतकी॥ श्लेष्मरोगान्हरेत्सर्वान् रसो नारायणाभिधः ।। सम्मर्थ कटुतैलेन वटिकां कारयेद्भिषक् ।। पारदभस्म ( अभावमें रससिन्दूर ), गन्धक, नाडीव्रणं प्रवाहच गण्डमालां विचर्चिकाम ॥ | गूगल, हर्र, बहेड़ा और आमला; इन सबके समान चिरदुष्टत्रणं दगु पूतिकर्ण शिरोगदम् । भाग चूर्णको एकत्र मिलाकर उसमेंसे रित्य प्रति हस्तिपादं परिस्फोटं दुःसाध्यं च भगन्दरम् ॥ | आधा कर्ष औषध अरण्डीके तैलके साथ सेवन करने एतान्दोगान निहन्त्याशु मिन्नमिव केसरि॥ से १ मासमें दुस्साध्य कुष्ठ भी मष्ट हो जाता है। शुद्ध हिंगुल, सौराष्ट्रमृत्तिका, रसौत, शुद्ध | इसके अतिरिक्त यह क्षय, भगन्दर, शूल, गुल्म, मनसिल, शुद्ध गूगल, शुद्ध पारा, ताम्रभस्म, शुद्ध | पाण्डु, ग्रहणीविकार, कष्टसाध्य अग्निमांद्य और अन्य कफजरोगेको नष्ट करता है । गन्धक, लोहभस्म, सेंधानमक, अतीस, चव, सरफोका, बायबिडंग, अजवायन, गजपीपल, काली (व्यवहारिक मात्रा-४-५ रत्ती) मिर्ग, आककी जड़, बरनेकी छाल, राल और हर्र । । (३६५२) नारीमत्तगजाङ्कशरसः सब चीजें समान भाग लेकर प्रथम पारे गन्धककी (३. यो. त. 1 त. १४७) कजली बनावें तत्पश्चात् उसमें अन्य ओषधियोंका पारदं स्वर्णनागानं वङ्गं तीक्ष्णं सतारकम् । पूर्ण मिलाकर सबको कड़वे तैलमें घोटकर गोलियां मनःशिला माक्षिकं च यथोत्तरविवर्धितम् ॥ बना लें। सर्वाशिं चाहिफेनं शुद्धमेकत्र मर्दयेत् । इनके सेवनसे नाडीव्रण, गण्डमाला, विच- | स्वर्णावविजयापत्ररसेन सुरपुष्पतः॥ चिका, पुराना दुष्ट व्रण, दाद, पूयकर्ण, शिरोरोग, करहाटात्काश्चनारापिप्पल्याः श्रावणीद्वयात् । फीलपा (श्लीपद ) शरीरका फटना, और भगन्दर नागवल्ल्याः कुङ्कमाञ्च रसेन च पृथक् श्रयम् ।। रोग नष्ट होता है । एवं सिद्धो रसो नाम्ना नारीमत्तगजाङ्कुशः । ( मात्रा--२-३ रत्ती) काश्मीरकं चानुपानं सुरपुष्पयुतं समम् ॥ (३६५१) नारायणरसः (२) प्रत्यूषे बल्लमेकं तु खादेदम्लादिवर्जयेत् । (२. २. स. । उ. ख. अ. २०) पीवरोरुस्तनश्रोणीनारीशतमनुव्रजेत् ॥ रसमस्मसमानेन गन्धकेन समन्वितम् । रसमेनं सेवयित्वा प्रमेहादिविनाशनम् ।। For Private And Personal Use Only
SR No.020116
Book TitleBharat Bhaishajya Ratnakar Part 03
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1928
Total Pages773
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy