________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
पाकमकरणम् ] तृतीयो भागः।
[१८३] (३४७१) नारिकेलपाका
मुलैठी और उटिंगणके बीजोंका चूर्ण मिला दीजिये __ (नपुं. अ. । त. ४) | और ठण्डा होनेपर ४० तोले शहद मिलाकर गोलकं नारिकेलस्य पाटयेच्च विधानतः। रखिये । पलाईमिक्षुरवीजानिस्तस्मिन्दत्वा विभावयेत्।। इसे दूधके साथ सेवन करनेसे नपुंस्कता दूर बटदुग्धेन सम्पूर्य दुम्चे वसुगुणे पचेत् । होती और वीर्य वृद्धि होती है। यह अत्यन्त चतुर्पले घृते भृष्ट्वा सिते प्रस्थे च मेलयेत् ॥ बाजीकर है। मात्रा ५ तोले । अथवा अग्निबलानुसार। संस्कृत्य विधिवत्पार्क चूर्णानेतान् क्षिपेत्ततः । (३४७२) नारिकेलामृतम् जातिपत्र लवङ्गश्च व जातिफलं तथा॥
| (भै. र.; धन्व. शूला.; वं. से.; र. र. । अम्लपित्ता.) गोक्षराकी शुण्ठी कपिफच्छु बलां त्वचम् । नारिकेलफलप्रस्थं सुपिष्टं भर्जितं घृते । मधुयष्टी चोचटां च चूर्ण कृत्वा च प्रक्षिपेत् ॥ | प्रस्थे प्रस्थं समादाय शुण्ठीचूर्णन्तु तत्समम् ॥ शीते मधुमदातव्यं कुडवैकप्रमाणतः।
द्विपात्रं नारिकेलाम्बु तत्समं क्षीरमेव च स्निग्वे भाण्डे निधायाय मात्रा पलमिता भवेत्॥ धान्याश्च स्वरसप्रस्थं खण्डस्यापि तुलां न्यसेत्।। अथवामिबलं दृष्ट्वा ऽनुपानं पयसश्चरेत् ।।
एकीकृत्य पचेत्सर्वं शनैर्मद्वग्निना भिषक् । वयिद्धिकर चैव षण्ढादिदोषनाशनम् ॥ सिद्धशीते प्रदातव्यं चूर्णमेपां मुशोभनम् ॥ नारिकेलस्य पाकोऽयं वाजीकरणमुत्तमम् ॥ |
कटुत्रयश्चतुर्जातं प्रत्येकञ्च पलोन्मितम् । एक साबित नारयलका गोला लेकर उसमें से धात्री जीरकयुग्मश्च धान्यकं ग्रन्थिपर्णकम् ।। एक ओरसे जरासा टुकड़ा इस प्रकार काट लीजिये |
तुगापयोदचूर्णानि त्रिकर्षाणि पृथक पृथक् । कि जिससे वह कटा हुवा टुकड़ा पुनः उसी जगह चतुःपलानि मधुनः स्निग्ये भाण्डे निधापयेत् ॥ ढकनेकी भांति लगाया जा सके । अब इस गोलेमें | शिवं प्रणम्य सगणं धन्वन्तरिमथापरम् । २॥ तोले तालमखानेके बीज भरकर उसे बड़के | कर्षप्रमाणं कर्त्तव्यं मुद्गपं पिबेदनु !! दूधसे मुंह तक भर दीजिये और मुंहको उक्त कटे | अम्लपित्तं निहन्त्युग्रं शूलश्चैव सुदारुणम् । हु टुकड़ेसे बन्द करके रख दीजिये । जब सब परिणामभवं शूलं पृष्ठशूलश्च नाशयेत् ।। दूध सूख जाय तो गोलेको ताल मखाने सहित अन्नद्रवभवं शूलं पार्श्वशूलं सुदुस्तरम् । पीसकर उससे ८ गुने गोदुग्धमें पकाइये और मावा अमिसन्दीपनकरं रसायनमिदं शुभम् ।। हो जाने पर उसे ४ पल (४० तोले) घीमें भून मूत्राघातानशेषांश्च रक्तपित्तं विशेषतः। लीजिये । अब १ प्रस्थ (८० तोले ) खांडकी पीनसश्च प्रतिश्यायं नाशयेनित्यसेवनात् ॥ चाशनीमें इस मावे को मिलाकर उसमें २॥२॥तोले रोगानीकविनाशाय लोकानुग्रहहेतवे । जावित्री, लौंग, बंग भस्म, जायफल, गोखरु, अकर- अश्विभ्यां निर्मितं श्रेष्ठं नारिकेलामृतं शुभम् ॥ करा, सेठ, कौचके बीज, खरैटी, दालचीनी, नारियलकी गिरी (खोपरा) १ प्रस्थ (८०तो.)
For Private And Personal Use Only