SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org तृतीयो भागः । रसप्रकरणम् ] 1 त्रिकुटेके चूर्ण के साथ देने से पित्तज दाह, सन्ताप और मूर्च्छाका नाश होता है (३२०५) दिनज्वरप्रशमनीवटी ( र. का. घे. 1 अ. १ ) सूतः शुद्धबलिः स्रुतो हुतभुजोनागो द्विभागा मताः । प्रत्येकं त्रिकभागिकाः समगधाविश्वौषधं ब | लिजम् ॥ । । कायस्थामलकं ग्रुपककुलकं तज्जीर्णशुद्धं शुभम् दन्तीबीजमकल्मषं च सकलं सवर्ण्य भद्रं कृतम् ।। आर्द्रस्य स्वरसेन मर्दितमिदं पिष्टीसमं सुत्तमम् । कार्या मुगसमारहः सुगुटिका ध्यायन्हरिं शान्तिदम् ॥ सन्तापं च दिनज्वरप्रशमनी क्षुद्रोधसंदायिनी श्रीधन्वन्तरिणा हिताय जगतां ब्रह्माज्ञया निर्मिता ॥ शुद्ध पारा, शुद्ध गंधक, स्वर्ण भस्म, और सीसा भस्म, २–२ भाग तथा पीपल, सोंठ, काली मिर्च, हर्र, आमला, पका हुवा पुराना शुद्ध कुचला, और शुद्ध जमालगोटा ३-३ भाग लेकर, प्रथम पारे और गन्धककी कज्जली बनायें और मिलाकर सबको १ दिन अदरकके रसमें घोटकर मूंगके बराबर गोलियां बनावें। यह गोलियां सन्ताप और दिनके समय आने वाले ज्वरको नष्ट करती और क्षुधावृद्धि करती हैं । [ १०९] ( मात्रा - १ - २ गोली । अनुपान - शीतल जल ।) (३२०६) दिव्यखेचरी गुटिका ( र. र. र. । उपदे. ३.) हेम्ना यद्वन्द्वितं वज्रं कुर्यात्तत्सूक्ष्म चूर्णितम् । एतदेयं गुह्यसूते मूषायामधरोत्तरम् ॥ पादमात्रं प्रयत्नेन रुद्ध सन्धि विशोषयेत् । भूधराख्ये दिनं पच्यात्समुद्धृत्याथ मर्दयेत् ॥ दिव्यौषधफल' द्रावैस्तप्तखल्वै दिनावधि । रुद्धाथ भूधरे पच्याद्दिनं लघुपुटैः पुटेत् ॥ समुद्धृत्य पुनस्तद्वन्म रुद्ध्वा दिनत्रयम् । तुषाग्मिना शनैः स्वेद्यमूर्ध्वाधः परिवर्त्तयन् ॥ जायते भस्मभूतोऽयं सर्वयोगेषु योजयेत् । द्रुतसूतस्य भागैकं भागैकं पूर्वभस्मकम् ।। शुद्धनागस्य भागैकं सर्वमम्लेन मर्दयेत् । अन्धमूषागतं ध्मेयं खोटो भवति तद्रसः ॥ धमेत्मकटभूषायां यावन्नागक्षयो भवेत् । Acharya Shri Kailassagarsuri Gyanmandir कारेण द्रावयित्वा त्विमं रसम् ॥ निक्षिपेत्कच्छपे यन्त्रे विडं दत्त्वा दशांशतः । प्रत्येकं षड्गुणं पश्चाद्वद्वन्द्वश्च जारयेत् । स्वर्णादिसर्व लोहानि क्रमेणैव च जारयेत् ॥ त्रिगुणं तु भवेद्यावत्तत्तो रत्नानि वै 'क्रमात् ॥ जारयेद्रावितान्येव प्रत्येकं त्रिगुणं शनैः । म रुद्धा धमेद्गाढं जायते गुटिका शुभा । ततो यन्त्रात्समुद्धृत्य दिव्यौषधद्रवैर्दिनम् ॥ पूजयेदङ्कुशीमन्त्रैर्नाम्नेयं दिव्यखेचरी ॥ यस्य वक्त्रे स्थिता ह्येषा स भवेद्भैरवोपमः । दिव्यतेजा महाकायः खेचरत्वेन गच्छति ॥ १ 'दलहावे...' इति पाठान्तरम् For Private And Personal Use Only
SR No.020116
Book TitleBharat Bhaishajya Ratnakar Part 03
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1928
Total Pages773
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy