SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [८०] भारत-भैषज्य-रत्नाकरः । . [गकारादि सफेद कनेरकी जड़को पानीमें पीसकर धीमें (गोय) का विष इस प्रकार नष्ट हो जाता है जैसे मिलाकर नस्य लेनेसे अथवा मरिच (स्याह मिर्च) सूर्यकी तीक्ष्ण किरणोंसे मेघमाला छिन्नभिन्न हो चूर्णयुक्त अगस्ति (अगथिया) के पत्तों के स्वरसकी जाती है। नस्य लेनेसे भूतबाधा और ग्रहदोष शान्त होते हैं। (१४८३) ग्रहोपशमनार्थ नस्यम् (१४७९) गुडनागरादिनस्यम् ( रा. मा. । अपस्मारोन्मादा.) (यो. र. भा. २. । शिरो.) गोमूत्रेण तु सहितं सम्यक्पकं फलं विशालायाः। गुइनागरेकल्कस्य नसतं मस्तकशूलनुत् । नस्येन हन्ति भूतान् रक्षांसि ब्रह्मपूर्वपदान् । ___गुड़ और सों के चूर्णको मिलाकर नस्य लेनेसे इन्द्रायणके फलको गोमूत्रमें पकाकर नस्य मस्तकशूल नष्ट होता है । लेनेसे भृतबाधा और ब्रह्मराक्षसोंका नाश होता है। (१४८०) गुडादिनस्यम् (वृ. नि. र. । शिरो.) इति नस्यप्रकरणम् गुडं करञ्जबीजञ्च नस्यमुष्णजले हितम् ॥ ___ गुड़ और करन बीज (करञ्जवेकी गिरी) को अथ गकरादिकल्पप्रकरणम् उष्ण जलके साथ पीसकर नस्य लेनेसे आधासीसी । (१४८४) गुडुचीकल्पः (र. चि. । स्त. ९) शान्त होती है। रसभस्मगुडूच्याश्च सत्त्वमेकत्र च द्वयम् । (१४८१) गुडादिनस्यम् (बृ. नि. र. । शिरो.) ततः शाल्मलिजेनैव रसेन परिभाव्यते ॥ नावनं सगुडं विश्वं पिप्पलीसैन्धवाम्बुना। पञ्चाशद्भावनास्तस्य मासार्धमधिकस्य च । भुजस्तम्भादिरोगेषु सर्वमूर्द्धगदेषु च ।। टकद्वयमितं चूर्ण सेव्यं प्रतिदिनं नरैः ।। गुड़, सोंठ, पीपल और सेंधानमकके समान दिने प्रभातसमये शाल्मलीरससंयुतम् । भाग चूर्णको जलमें पीसकर नस्य लेनेसे भुजग्तम्भ, तीक्ष्णं मयं तथा क्षीरं लवणां परिवर्जयेत् ।। अर्दित (लकवा) और सब प्रकारके शिरोगेग शान्त तक्रदुग्धाशनप्रीतो भूमीशायी जितेन्द्रियः । होते हैं। एकासनः स्वच्छचित्तः सन्मित्रो भक्तवत्सलः।। (१४८२) गोधेरकविषापहं नस्यम् मुखासनसमासीनः सत्यधर्मपरायणः। (ग. नि. । गर वि. ९) निश्चिन्तो निर्विकारश्च कल्पमेनं भजेन्नरः॥ उष्णोदकेन मसणं दृषदि प्रपित त्रिमासादृयतः केशा भ्रमरीगणसन्निभाः। कन्थारिपादपजटां कृतनावनानाम् ।। जायन्ते तच्छरीरस्था निश्चलाः शवलाः कलाः।। गोधेरकस्य गरलं नयति प्रशान्ति षण्माषमात्राभ्यासाच्च शरीरमजरामरम् । माशुतापभरमम्बुदमालिकेव ॥ अनंगसदृशं रूपं दशमासेन जायते ॥ कन्थारीकी जड़की छालको उष्ण जलसे पन्थर वर्षमात्राभ्यासवशाद् वर्द्धन्ते धातवोऽखिलाः । पर अत्यन्त महीन पीसकर नस्य लेनेसे गोधेरक | इच्छाहारविहारी च स्वर्गतिर्मतिमान्नरः ॥ For Private And Personal
SR No.020115
Book TitleBharat Bhaishajya Ratnakar Part 02
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1928
Total Pages597
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy