SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsuri Gyanmandir www.kobatirth.org [५८] भारत-भैषज्य-रत्नाकरः। [गकारादि (प्र. वि.--पाककी उत्तमताके लिए इसमें | ___ भग्ना., ग. नि. । तै. अ.; सु. सं. ) ३२ पल पानी भी डालना चाहिए ।) . रात्रौ रात्रौ तिलान् कृष्णान् वासयेदस्थिरे जले। (१३७९) गन्धकतैलम् (र.मं.।अ.३;र.र.स.अ.३)| दिवादिवैव संशोप्य क्षीरेण परिभावयेत् ॥ अर्कक्षीरैः स्नुहीक्षीरैर्वस्त्रं लेप्यं तु सप्तधा। तृतीयं सप्तरात्रं वा भावयेन्मधुकाम्बुना। गन्धकं नवनीतेन पिटवा वस्त्रं लिपेत्तु तत् ॥ ततःक्षीरान् पुनःपीतान् शुष्कान् सूक्ष्मान् विचूर्णयेत् तद्वतिर्चलिता वंशेर्पता धार्या त्वधोन्मुखी। काकोल्यादि सयष्ट्याई मञ्जिष्ठां शारिवां तथा। तैलं पतत्यधोभाण्डे ग्राह्यं योगेषु योजयेत् ॥ कुष्ठं सर्जरसं मांसी सुरदारु सचन्दनम् ।। अनिसन्दीपनं श्रेष्ठं वीर्यवृद्धिं करोति च ॥ शतपुष्पं च संचूर्ण्य तिलचूर्णानि योजयेत् । __ वस्त्रके टुकडेको सात सात बार अर्कदुग्ध और पीडनार्थ च कर्त्तव्यं सर्वगन्धैः श्रुतं पयः॥ थोहरके दूधमें भिगोकर सुखा लीजिए फिर उसपर | चतुर्गुणेन पयसा तत्तैलं पाचयेत्पुनः। नवनीत (मस्का नौनी) धीमें पीसे हुवे गन्धकका एलामंशुमती पत्रं जीवन्तीं तुरंगं तथा ॥ लेप करके बत्ती बना लीजिए। इस बत्तीको जला- लोभ्रं प्रपौण्डरीकश्च तथा कालानुसारिवाम् । कर एक चिमटेसे पकड़कर उल्टी लटका दीजिए शैलेयकं क्षीरशुक्लामनन्तां समधुलिकाम् ॥ और उसके नीचे एक पात्र रख दीजिए । इस पिष्ट्वा शृङ्गाटकञ्चैव मागुक्तान्यौपधानि च । पात्रमें जो तैल एकत्र हो जाय उसे सुरक्षित रखिए। एभिश्चविपचेत्तैलं शास्त्रविन्मृदुनाग्निना ।। इस तैलके सेवनसे अग्नि दीप्त और वीर्यवृद्धि एतत्तैलं सदा पथ्यं भग्नासां सर्वकर्मसु । होती है। आक्षेपके पक्षघाते तालुशोषे तथार्दिते ।। (प्र. वि.-प्रा. सा.-१०-१५ बूंद दूधमें | मन्यास्तम्भे शिरोरोगे कर्णशूले हनुग्रहे । डाल कर पिएं। वाधिर्ये तिमिरे चैव ये च स्त्रीषु क्षयंगताः ।। (१३८०) गन्धकतैलम् (र. र. । कर्ण. ) पथ्यं पाने तथाभ्यो नस्यबस्तिषु भोजने । निशागन्धपले द्वे तु कटुतैलं पलाष्टकम् । ग्रीवास्थन्दोरसां वृद्धिरनेनैवोपजायते ॥ धूर्तपत्ररसे सिद्धं कर्णनाडीजिदुत्तमम्॥ मुखं च पद्मप्रतिमं ससुगन्धिसमीरणम् । हल्दीका चूर्ण १ पल (५ तोले) और गन्धकका गन्धतैलमिदं नाम्ना सर्ववातविकारनुत् ॥ चूर्ण १ पल लेकर इनके कल्क और धतूरेके पत्र- राजाहमेतत्कर्तव्यं राज्ञामेव विचक्षणः । स्वरससे ८ पल कटु तैल पका लीजिए । | तिलचूर्णसमं त्वत्रमिलितं चूर्णमिष्यते ।। इसे कानमें डालनेसे कानका नासूर नष्ट होता है। काले तिलोंको कपड़ेमें बांध कर ३ अथवा (१३८१) गन्धतैलम् ७ दिन तक गत्रि भर बहते पानीमें डाले रखिए (धन्वं.; च. द.; भै. र.; भा. प्र.; वं. सेन। और दिनको सुखा लिया कीजिए । इसके पश्चात् १जीवकमिति पाठभेदः । २ तगरमिति पाठान्तरम् । ३ सैरेयकमिति च पाठः । For Private And Personal
SR No.020115
Book TitleBharat Bhaishajya Ratnakar Part 02
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1928
Total Pages597
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy