SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [५४] भारत-भैषज्य रत्नाकरः। [गकारादि .drivnxxvvvvvvvvvvvvvvvvv पुरातन ज्वर, कास, शूल, प्लीहा (तिल्ली) घृतप्रस्थं चेदेवं क्षीरं दत्वा चतुर्गुणम् । अग्निमांद्य और ग्रहणो रोगकी शान्तिके लिए गिलोय, मृद्वग्निना च सिद्धे तु द्रव्याण्येतानि निक्षिपेत् ॥ बासा और कटेलीके काथ तथा कल्कसे सिद्ध घृत त्वगेले पिप्पली धान्यं कर्परं नागकेशरम् । पीना उपयोगी है। यथालाभं विनिक्षिप्य सिता क्षौद्रं पलाष्टकम् ॥ गोक्षुरादिघृतम् (यो. र. । यक्ष्मा.) दत्वेक्षुदण्डेनालोड्य विधिवद्विनियोजयेत् । श्वदंष्ट्रादिघृतम् देखिये। | केवलस्य पिबेदस्य पलमात्रं प्रमाणतः॥ गोक्षुरादिघृतम् (बृ.नि.र.क्षया.वा.भ.चि.कास.)। न चास्य लिङ्गशैथिल्यं न च शुक्रक्षयो भवेत् । श्वदंष्ट्रादिघृत अवलोकन कीजिए। बल्यं परं वातहरं शुक्रसंजननं परम्॥ गोक्षुरादिघृतम् (च.सं.। चि. स्था. प्रमे.अ. ६) मूत्रकृच्छ्रप्रशमनं वृद्धानाश्चापि शस्यते । त्रिकण्टकादि घृत देखिए। पलद्वयं तदश्नीयात् दशरात्रमतन्द्रितः॥ (१३६८) गोघृततर्पणम् (बृ. मा. । नेत्र.) खीणां शतश्च भजते पीत्वा चानु पिबेत्पयः। गव्यक्षीरोत्थितं सपिस्तर्पणार्थ विधीयते।। अश्विभ्यां निर्मितश्चैव गोधूमाद्यं रसायनम् ॥ दृष्टिप्रसादनं श्रेष्ठं तिमिरस्यापकर्षणम् ॥ अभिष्यन्दाधिमन्थाभ्यां कर्षतेऽक्षिणीबलावहरा जलद्रोणेऽत्र गोधूमकाथे तच्छेषमाढकम् । दोषानुत्सादयत्याशु तथैवाश्रुनियच्छति ॥ मुञ्जातकस्य स्थाने तु तद्गुणं तालमस्तकम् ॥ कल्कद्रव्यसमं मानं त्वगादेःसाहचर्यतः ॥ ___ गोघृतके तर्पण (धूम धूलि आदिरहित स्थान सामग्री-(१) काथ--१०० पल (६। सेर) में लिटाकर रोगीकी आंखोंमें घृत पूर्ण करने ) से दृष्टि स्वच्छ होती है, तिमिर, अमिष्यन्द, अधि गेहूं लेकर १ द्रोण (१६ सेर) पानीमें पकाइये । और ४ सेर जल शेष रहने पर छान लीजिए। मन्थ, और दोष नष्ट होकर दृष्टि शक्ति बढ़ती है तथा अश्रुपात ( अधिक आंसू बहना) शान्त (२) क-कद्रव्य-गेहूं का सत्व (नशास्ता) होता है। । मुजातफल (अभावमें तालफल), उर्द, दाख (मुनक्का) (१३६९) गोधूमायं घृतम् | फालसा, काकोलो, क्षीरकाकोली, जीवन्ती शतावरी (मै. र, वं. से; वृं. मा. । वाजी.; नपुं. मृता. । त.२.: असगन्ध, खजूर, मुलैठी, सोंठ, मिर्च, पीपल, च. द. वृष्या.; वृ. यो. त. । त. १४७) _ मिश्री, शुद्ध भिलावेकी गिरी और कौंचकेवीज. गोधमात्तु पलशतं निष्काथ्य सलिलाढके। समभाग मिश्रित २० नोले लेकर पानीके साथ पादशेषे च पूते च द्रव्याणीमानि दापयेत् ॥ । पीस लीजिए। गोधुममुजातफलं माषा द्राक्षा परूषकम् । (३) घी १ सर (४) दूध ४ सेर । काकोली क्षीरकाकोली जीवन्ती सशतावरी॥ (५) प्रक्षेपद्रव्य-दालचीनी, इलायची, पीपल, अश्वगन्धा सखजूरा मधुकं व्यूषणं सिता। धनिया, कपूर और नागकेसर। इनमेंसे जितनी भल्लातकमात्मगुप्ता समभागानि कारयेत् ॥ ओषधियां मिल सकें सबका समभाग मिश्रित चूर्ण For Private And Personal
SR No.020115
Book TitleBharat Bhaishajya Ratnakar Part 02
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1928
Total Pages597
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy