SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org मिश्रप्रकरणम् ] प्लीहोदरमें - शहद, तैल, बच, सोंठ, सौंफ, कूठ और सेंधेका चूर्ण मिलाकर; पीना चाहिये । तक्र - शरीरका भारीपन, अरुचि, अफारा, अग्निमांद्य, अतिसार और वातकफज रोगों में अमृतके समान गुणाकारी है । जो तक न अधिक गाढ़ा हो न अधिक पतला, और स्वाद में मीठा हो वह पीना चाहिये । (२७९३) तक्रप्रयोगः (च.सं.।चि. स्था.अ. ९अर्श) त्वचं चित्रकमूलस्य पिश्र्वा कुम्भं प्रलेपयेत् । तक्रं वा दधि वा तत्र जातमर्शोहरं पिवेत् || वातश्लेष्मार्शसां तात्परं नास्तीह भेषजम् । तत्प्रयोज्यं यथा दोषं सस्नेहं रूक्षमेव वा ॥ सप्ताहं वा दशाहं वा पक्षं मासमथापि वा । बलकालविशेषज्ञो भिषक् तक्रं प्रयोजयेत् ॥ चीतेकी जड़को छाछ (तक्र) में पीसकर मिट्टी के घड़े के भीतर उसका लेप कर दीजिए और फिर उसमें दूध भरकर दही जमाये । यह दुही या इसका तक बनाकर पीनेसे अर्श नष्ट होती है । तकसे वातज और कफज अर्श (बवासीर) के लिए अधिक उत्तम अन्य एक भी औषध नहीं है । बलकालादिके अनुसार कफज अर्शमें घृत रहित और वातज अर्शमें घृत सहित तक सात दिन, दश दिन, १५ दिन या एक मास तक सेवन करना चाहिए । द्वितीयो भागः । (२७९४) तक्रयोगः (भा. प्र. । खं. २ अरो.) राजिकाजीरको भ्रष्टौ भ्रं हिङ्गु सनागरम् । सैन्धवं दधि गोः सर्व वस्त्रपूतं प्रकल्पयेत् ॥ तावन्मात्रं क्षिपेत्तत्र यथा स्यादुचिरुत्तमा । तक्रमेतद्भवेत्सद्यो रोचनं वह्निवर्द्धनम् ॥ Acharya Shri Kailashsagarsuri Gyanmandir [ ५११ ] राई, भुना हुवा जीरा, भुना हुवा हींग, सौंठ और सेंधानमकका महीन चूर्ण करके रुचिके अनुसार गायके दही में मिलाकर उसे अच्छी तरह मथकर कपड़े से छान लीजिये । इस तकको पीनेसे रुचि और अनिकी वृद्धि होती है । (२७९५) तकसेवनविधिः ( धन्व । संप्र. ) सेवनीयं सदा गव्यं त्रिदोषशमनं हितम् ।। ग्रहणीरोगिणां तक संग्राही लघु दीपनम् । दुःसाध्य ग्रहणदोषो भेषजैर्नैव शाम्यति । सहस्रशोऽपि विहितैर्विना तक्रस्य सेवनात् ॥ यथा तृणचयं वह्निस्तमांसि सविता तथा । निहन्ति ग्रहणी रोगं तथा तक्रस्य सेवनम् ॥ संग्राह्या धेनवः श्रेष्ठास्तक्रपानाय रोगिणाम् । तासां पयस्तत्र गुणा जायन्ते वर्णभेदतः ॥ पीतायाः मारुतं हन्ति श्वेतायाः पित्तजान् गदान् । अरण्ये चारयेद्धेनुं नातितृणलतान्विते । रक्ताया गोः कफं हन्ति कृष्णा या गोस्त्रिदोष जित् ।। पीतोदकाभाविस्रम्भात् मन्दं मन्दं प्रचारयेत् ।। तासां दुग्धं परिग्राह्यं तक्रार्थी भिषजां वरैः । दुग्धमकथितं वातें पित्ते त्वत्कृतं हितम् || कफे त्रिदोषजे रोगे पादोनकथितं नृतम् । तदीषदम्लसंयोगात्कठिनं दधि शस्यते ॥ तदल्पजलसंयुक्तं मथनं मथितं भवेत् । तक्रमुद्धृतसारन्तु शुण्ठीचूर्णयुतं पिबेत् ॥ शनैशनैर्हरेदन्नं तक्रं तु परिवर्धयेत् । तक्रमेव यथाहारो भवेदन्नविवर्जितः || तक्रं सात्म्धं यथा कुर्यान्नैवान्नं तत्र भक्षयेत् । बुभुक्षायां पिपासायां पिबेत्तक्रं सनागरम् || For Private And Personal
SR No.020115
Book TitleBharat Bhaishajya Ratnakar Part 02
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1928
Total Pages597
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy