SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [३८] भारत-भैषज्य-रत्नाकरः। [गकारादि अथ गकारादि गुग्गुलप्रकरणम् । वातरोगे(१३२०) गुग्गुलुकल्पः (ग. नि.। औ. क.; रास्ना गुडूची चैरण्डो दशमूलं प्रसारिणी । हा. सं. । स्था. '५ अ. ५) काथं तेषां यथायोग्यं यवान्या वातिके पिबेत् ।। हिमवच्छिखरे रम्ये सिद्धचारणसेविते । पित्तरोगेतत्रस्थं भिषजां श्रेष्ठमात्रेयमृषिपुङ्गवम् ॥ पृथकतैर्जीवनीयैः पिबेत्पित्तामयादितः । देदीप्यमानं तपसा ज्वलन्तमिव पावकम् ।। वासाचन्दनहीबेरं मृद्रीका तिक्तरोहिणी ॥ विनयादुपसंगम्य हारीतः परिपृष्टवान् ॥ खजूरश्च परूषश्च तथा जीवकर्षभको । भगवन् ! गुग्गुलोर्नामयोगवीर्यमथोगुणाः। सपित्तरोगे पानाय काथास्याद गुग्गुल्वन्वितः।। वक्तुमर्हसि रोगेषु येषु वापि प्रशस्यते ॥ कफरोगे--- एवमुक्तस्तु शिष्येण प्रत्युवाच महातपाः। त्रिफलाव्योपगोमूत्रनिम्बधान्यकपुष्करैः। मरुभूमौ प्रजायन्ते प्रायशः पुरपादपाः ॥ अमृता दीप्यकाकाथः पटोली च कफार्दितः॥ भानोर्मयुखैः सततं ग्रीष्मे मुश्चन्ति गुग्गुलुः। व्रणादौहिमादिता वा हेमन्ते, विधिवत्तं समाहरेत् ॥ नाडीदुष्टत्रणग्रन्थिगण्डमालार्बुदान्वितः। जातरूपनिभं शुभं पद्मरागनिभं कचित् । त्रिफलाकाथसंयुक्तं पिबेन्मेही व्रणी तथा ।। कचिन्महिषनेत्राभं यक्षदैवतवल्लभम् ।। किरातकामृतानिम्बवृषाव्याघ्रीदुरालभाः। विज्ञानं तस्य विधिवनिवोध गदतो मम । एषां काथेन संयुक्तं गुग्गुलं पाययेद्भिषक ।। गुग्गुलोर्गुणाः गुल्मे कासे क्षते श्वासे विधावरुचौ व्रणे। त्रिदोषशमनो वृष्यः स्निग्धोवृंहणदीपनः ।।। कण्डवादौगुग्गुलुः कटुकः पाके वर्ण्यश्च बलवर्धनः । दाऊपटोलक्काथेन संयुतं गुग्गुलं पिबेत् ।। . आयुष्यः श्रीकरः पुण्यः स्मृति मेधाविवर्धनः ॥ कण्डपिटकशोफाये पिबेद् वातकफापहम् । पापप्रशमनः श्रेष्ठः शुक्रात्तेवकरः स्मृतः। पाण्डवादौगुग्गुलोप्रयोगविधिः पथ्यापुनर्नवादावींगोमूत्रममृता तथा ॥ वर्णगन्धरसोपेतो गुग्गुलुर्मात्रया युतः॥ एषां काथो हितः पाण्डौ शोथोदककिलासिनाम् । भेषजैः सह निःकाथ्यो यथा व्याधिहरैः पृथक्। गुग्गुलोर्मात्रामात्रावशिष्टं तं दृष्ट्वा गालयेच्छुक्लबाससा ॥ भवेन्मात्रां पलं यावत्कर्षादारभ्य यत्नतः ।। मृण्मये हेमपात्रे च राजते स्फाटिकेऽपि वा। जीर्णेऽश्नीयान्मुद्गरैः.......... पुण्ये तिथौ शुभे ये च जीर्णाहारक्षमान्विते ॥ पयसा षष्टिकानं च शालीनामोदनं मृदुः।। हुत्वाग्नि पर्युपासीत देवब्राह्मणभक्तितः। दिनानि सप्त प्रथमा मध्यमा द्विगुणा स्मृता। प्रविश्य कुमुमाकीर्णे मन्दिरे च समाश्रितः ॥ त्रिगुणा परमा मात्रा विज्ञेया योगचिन्तकैः।। For Private And Personal
SR No.020115
Book TitleBharat Bhaishajya Ratnakar Part 02
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1928
Total Pages597
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy