SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir रसप्रकरणम् ] द्वितीयो भागः। [५०१] (२७७०) त्रैलोक्यनाथरसः । ६४ दिन त्रिफलाके काथमें, ३२ दिन भंगरेके ( यो. र.; र. चं.; र. का. धे. । पाण्डु.; वृ. यो. रसमें, १६ दिन सहजनेकी छालके रसमें और त. । त. ७४; यो. त. । त. २५) ८-८ दिन चीतेके काथ, घृतकुमारी (ग्वारपाठे) पलानि चत्वारि रसस्य पश्च के रस और अद्रकके रस में घोटकर गोलियां गन्धस्य सत्त्वस्य गुडूचिकायाः । बना लीजिये। व्योषस्य चूर्णस्य च तालमूल्याः __इनके सेवनसे पाण्डु, क्षय और श्वासादि सशाल्मलस्येह पलत्रयं स्यात् ।। रोग नष्ट होते हैं। पृथक पृथक्षड् गगनस्य चाष्टौ मात्रा ७॥ माषे (१० आनेभर)। अनुपान लोहस्य सर्व त्रिफलाजलेन । मधु अथवा धी और मिश्री। घृष्टं चतुःषष्टिदिनं तदर्धा शोथ रोगमें स्वर्णक्षीरी (सत्यानासी) की स्युर्भावना मार्कवजद्रवस्य ॥ जड़के स्वरस या काथ अथवा थोहर (सेंड-सेहुण्ड) शिगूत्थनीरेण च षोडशाष्टौ के दूधके साथ पके हुवे घृतके साथ अथवा यथोतथाऽनलोत्थाद् गृहकन्यकायाः। चित मात्रानुसार (१ रत्ती तक) शुद्र जमालगोटेके आर्द्रद्रवस्येति रसोऽयमुक्तः साथ खिलाना चाहिये। शेष पध्यादि मृगाङ्ग पाण्डुक्षयश्वासगदादिहर्ता । रसके समान पालन करना चाहिए। क्षौद्रेण वा शर्करया घृतेन (व्यवहारिक मात्रा १ माषा 1) ___कर्षार्धमेतस्य भजेत्पयत्नात् ॥ । (२७७१) त्रैलोक्यमोहनो रसः रसेन सार्द्ध यवचिश्चिकायाः (र. रा. सुं. । प्रमेह ) शोथाधिके वा जयपालमिश्रः॥ शुद्धसूतस्तथा गन्धो वङ्गभस्म शिलाजतुः। वजीकृतेनापि समस्तमद्या मौक्तिकं च समं सर्व शुष्कमादौ विमर्दयेत् ।। न्मृगाङ्गसूतप्रतिपादितं यत् । पाषाणभेदकाथेन कुमारीस्वरसेन च । त्रैलोक्यनाथप्रकटीकृतोऽयं मूर्वागुडूचित्रिफलाकषायेण पृथक् पृथक् ॥ नरेन्द्रयोगीन्द्रमतादनर्यः॥ दिनानि पश्च सम्मी घर्मे संशोषयेत्ततः। शुद्ध पारद ४ पल, शुद्ध गन्धक ५ पल, काचकुप्यां विनिक्षिप्य मुखं तस्य विमुद्रयेत् ॥ गिलोयका सत, त्रिकुटेका चूर्ण, तालमूली (मूसली) माषानविषचूर्णानां कल्केन भिषगुत्तमः । और मोचरसका चूर्ण ३-३ पल (१५-१५ संस्थाप्य वालुकायन्त्रे चतुर्यामं विपाचयेत् ॥ तोले ), तथा अभ्रकभस्म ६ पल और लोहभस्म | चोपचीनीयचूर्णेन माषमानेन योजितः । ८ पल लेकर, प्रथम पारे गन्धककी कजली बना- त्रैलोक्यमोहनो नाम्ना गुञ्जामात्रो रसोत्तमः॥ इये और फिर उसमें अन्य औषधोंका चूर्ण मिलाकर । पर्णखण्डेन दातव्यः प्रमेहमथनः परः॥ For Private And Personal
SR No.020115
Book TitleBharat Bhaishajya Ratnakar Part 02
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1928
Total Pages597
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy