________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
रसपकरणम् ]
द्वितीयो भाग।
[४५९]
VhnAAAAAAAonr
vvvv
हरतालके गोलेको निकालकर पीसकर रखिये । वज्रीदुग्धेन दिनानि २१, अर्कदुग्धेन दिनानि यह बरफ़के समान सफेद रंगकी भस्म होगी, २१ । एवं दिनसंख्या ४४१; एतैवर्ष एको १
और अग्निपर डालनेसे धूम नही देगी। मासौ द्वौ २, दिनानि २१ भवन्ति । - इसमेंसे १ रत्ती भस्म पुराने गुड़में मिलाकर एतत्कष्टं कर्तुमशक्तश्चेत्तेन दिन शब्दो भावखिलानेसे अठारह प्रकारके कुष्ट, भयङ्कर वातरक्त नापरतया बोध्यः।
और दुस्साध्य आतशक ( फिरङ्ग रोग ) नष्ट ततश्चक्रिकां कृत्वा तां धर्मशुष्का कारयेत्, होता है।
ततोऽतिदृढां हण्डी मृत्कर्पटैरेकविंशतिवारं पथ्य-चना, कोदों और साठी चावलोंका भात। लेपयेत्, ततस्तस्यां हण्डिकायां पिप्पलस्य
अपथ्य-२१ दिन तक लवण और अम्ल विभूतिं पूरयेदङ्गष्ठपरिमितं यावत्, तदुपरि तां पदार्थ नहीं खाने चाहिये।
चक्रिकां दृढां संस्थाप्य तदुपरि पुनस्तद्विभूत्या(२६६८) तालमारणम् (सिद्धमते) तिदृढं पूरयेदाकण्ठं, ततो मुद्रां कृत्वा क्रम
(आ. वे. प्र. । अ. ५) विवर्धितमग्निं दद्यात्पहराणां चतुःषष्टिं; अष्टौतबकाख्यं हरितालं महिषीमूत्रे, घृत- दिनानीति यावत् । सिद्धं भस्म भवति। तद्यनतः कुमारीरसे, चूर्णतोये,शरपुङ्खारसे कूष्माण्डरसे, संरक्षयेत् । शिवस्य महतीं पूजां कृत्वा, देवनिम्बूरसे च पृथक् पृथक् षट्प्रहरं संशोध्य- गोब्राह्मणवैद्यान् पूजयित्वा,तस्य मात्रांतण्डुलमिति शुद्धिः।
परिमितां, गुञ्जापरिमितां वा भक्षयेत्, यथा ___ अथ मर्दनं-कूष्माण्डरसेन दिनानि २१, रोगमनुपानानि पथ्यं लवणाम्लतीक्ष्णतैलवयं कागदीनिम्बूरसेन दिनानि २१, धत्तूररसेन प्रोक्तवत् ज्ञेयम् । अस्य फलश्रुतिः त्रिसप्ताहा दिनानि २१, सहदेवीरसेन दिनानि २१, न्मण्डलैकेन वा श्वेतप्रभृत्यष्टादश कुष्ठानि, पलाशरसेन दिनानि २१, बदरीमूलरसेन यावन्तो रक्तविकारा, त्रयोदश सन्निपाता अपदिनानि २१, आईकरसेन दिनानि २१, स्मारादयो यावन्तः पापरोगाः, भगन्दरगोभीरसेन दिनानि २१, छिकिणीरसेन | नाडीव्रण प्रभृतयो महाव्रणाः, प्रशीर्ण,वातरक्तं, दिनानि २१, हुलहुलरसेन दिनानि २१, उपदंशफिरङ्गाद्या लिङ्गरोगाः, श्लीपदग्रन्थिमनागार्जुनीरसेन दिनानि २१, भृङ्गराजरसेन भृतयः सर्वाङ्गशोफाः, मृतिकावातरोगप्रभृतयः, दिनानि २१, एरण्डमूलरसेन दिनानि २१, सर्वशीतवातविकाराः, श्वासकासाद्या वातविब्रह्मदण्डीरसेन दिनानि २१, श्वेतलशुनरसेन काराः, दुष्टपीनसप्रभृतयः प्रतिश्यायाः, अर्शादिनानि २१, पलाण्डुरसेन दिनानि २१, दयोऽष्टौ महारोगाः, वह्निमान्यजा ग्रहणीप्रमस्वर्णवल्लीरसेन दिनानि २१ काकमाचीरसेन तयः, मधुमेहाद्याः सर्वे प्रमेहाः, मेदोटद्धयर्बुद दिनानि २१, बलारसेन दिनानि २१, गण्डमालाद्याः कठिनविकाराः, आमवात
For Private And Personal