________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
[४५० ]
भारत-भैषज्य-रत्नाकरः।
तकारादि
AAMANAwwwnnnrvAAAAAAANI
शुद्ध हरताल, शुद्ध सोनामक्खी, शुद्ध मैनसिल | दिनसप्तकपर्यन्तं सुदृढे काचकूपके। शुद्ध पारा, सेंधा नमक और सुहागा १-१ भाग तथा बालुकायन्त्रमध्यस्थं मुखमुद्धाव्य दीयते ॥ शुद्ध गन्धक २ भाग और ताम्रभस्म २ भाग लेकर याति धूमोऽस्य नीलाभः पीतवर्णश्च सर्वथा। प्रथम पारे गन्धककी कज्जली बनाइये तत्पश्चात् उद्घाटितं मुखं कुर्यात् पश्चाल्लोहशलाकया॥ उसमें अन्य ओषधियोंका चूर्ण मिलाकर ५ दिन क्षिप्यते तस्य तालस्य मध्ये साभ्रामतेक्षणम् । तक जम्बीरी नीबूके रसमें घोटकर टिकिया बनाकर आकृष्य नीयते सार्दा सा शलाका विलोक्यते॥ सुखाकर उसे मूषामें बन्द करके भूधरपुट में पकाइये तालं पीतं यदा किश्चित्स्वे दरूपं जलं भवेत् ।
और फिर पुटके स्वांगशीतल होनेपर औषधको दिनैकमपरं स्वेदं तत्र दद्यादिनद्वयम् ॥ निकालकर नीबूके रसमें घोटकर इसी भांति पुट जलरूपो यदा स्वेदो दृश्यते च शलाकया । दीजिये । इसी प्रकार हरबार नीबूके रसमें घोटकर शीतलं क्रियते तच्च यथास्थानं भवत्यदः॥ ६ पुट दीजिये । तत्पश्चात् यदि यह समस्त रूपेण खोटकाकारं तालसत्वं महोज्ज्वलम् । औषध ६ पल हो तो उसमें २ पल (१० तोले) गुरुरूपं दृढं प्रायः करस्पर्श ससौष्ठवम् ॥ ताम्रभस्म और चार पल लोहभस्म मिलाकर १ टङ्कमात्र विचाथ नद्दद्यात्कुष्ठिनेऽन्वहम् । दिन नीबूके रसमें घोटिये और उसकी टिकिया रोहीतकजटाकाथमनुपानं प्रदीयताम् ॥ बनाकर, सुखाकर, सम्पुटमें बन्द करके उसे लघु- चतुर्दशदिनस्यान्ते कुष्ठं शुष्यत्यसंशयम् । पुटमें फूंक दीजिये और सम्पुटके स्वांगशीतल शुद्धोधो जायतेऽत्यर्थ सुभगं च भवेद्वपुः॥ होनेपर उसमेंसे औषधको निकालकर उसमें उसका । अत्यर्थ पच्यते भुक्तमत्यर्थ सुखमामुयात् । ३० वां भाग शुद्ध बछनागका चूर्ण मिलाकर अरुणोदुम्बरं कुष्ठमक्षजिलं कपालिकम् ।। महीन खरल करके रखिये ।
काकणं पुण्डरीकञ्च दद्रुकुष्ठं सुदुस्तरम् । इसमेंसे प्रतिदिन ७॥ माशे औषध भैसके
स्थूलाण्डश्च महाकुष्ठमेककुष्ठं सुदारुणम् ।। घीके साथ खाकर ऊपरसे १। तोला बाबचीका
तथा च मण्डलं हन्याद् विसर्प परिसर्पकम् । चूर्ण, घी और शहदमें मिलाकर चाटनेसे समस्त
सिध्मां विचर्चिकां गाढां किटिभं च विशेषतः॥ प्रकारके कुष्ट नष्ट होते हैं।
णमां च रकसां वापि किलासमपि नाशयेत् ।
चित्रञ्च द्वित्रिमासेन नाशयेत्पसभं नृणाम् ॥ ( व्यवहारिक मात्रा ४ रत्ती ।)
| काकोदुम्बरिकामूलं वारि चानु पिबेद् यदि । (२६५३) तालकेश्वरो रसः (राजादिः)(१४) सघृतश्च भवेत्सर्व सद्व्यञ्जनमुदाहृतम् ।।
(र. का. धे. । कुष्टा.) वार्ताकं राजिकाशाकमम्लं दधिसुरासवम् । सुजात्यं तालमादाय निर्मलं खल्वमध्यगम् ।
वर्जयेत्सततं कुष्ठी मत्स्यमांसं द्विभोजनम् ॥ कन्याद्रवेण सम्पिष्टं मर्दयेत्पतिवासरम् ॥ उत्तम प्रकारकी शुद्ध वर्की हरतालको सात
For Private And Personal