________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ ४२६ ]
[ तकारादि एवं पुनरपि वारद्वतयं विमर्द्यमतिगाढम् । पुनरैलाकङ्कोललवङ्गजातिफलजा तिकोषाणाम् । प्रत्येकं मिलितेष्वपि तथैव वारत्रयं दद्यात् ॥ चूर्ण गुडत्वचोपि माषाष्टपरिमितं दद्यात् ॥ इन्द्रस्वरसभावितगन्धक लिप्सन्तु ताम्रकं कृत्वा । ततः सुशीते ताम्रे माषाष्टकमतिविकीर्य खरपरसंपुटमध्ये विनिधाय मृदा तमुपलिम्पेत् । हस्तप्रमाणवदने गर्ते चतुर्हस्तपरीणाहे । दत्वेन्धनं करीषन्तुषमध्ये दहनमाधाय ॥ तदुपरि दत्वा ताम्रसम्पुटं निहितं पुनश्च करीषाभिः संछाद्य तत्र वहिं प्रज्वालयेद्भिषग्विशङ्कः ॥ तावत् पुढं प्रदेयं यावत्ताम्रश्च मृत्युमायाति । मृतमधिगम्य च भाण्डे क्वचिदपि तत् स्थापयेत् पुटितम् ।
तदनु तावत्प्रमाणं पारदमादाय खल्वये निपुणः । खल्वशिलाया मध्ये गृहधूमनिशेष्टकाचूर्णैः ॥ पश्चाद्वारिविधानं पुनश्च त्रिकटुना खलयेन्निपुण खल्लितनूतस्यैवं पातयन्त्रेण चोद्धारः ॥ समकृतगन्धकसहितं पुनरपि कृत्वा
भारत
रत-भैषज्य- - रत्नाकरः ।
खल्लत्रदिनम् । एवं च शुद्धमृतं मृतताम्रकमिश्रितं कुर्यात् ॥ दुग्धपलाष्टकमाज्यं तत्समश्च नारिकेलजलम् । द्विपलं कलितत्रिफलाकाथञ्च चतुर्गुणं दद्यात् ॥ सुदृढे ताम्रकटाहे मार्ते वा स्थापयेद्विविधविधिज्ञः। दर्ष्या च ताम्रमय्याऽऽयस्या चाल्यं पुनः पचेद्वैद्यः ज्ञात्वा पाकं भूयो झटिति कटाहमवतारयेन्निपुणः। तदनु च तस्मिन्नष्टलक्षणांश्च विश्राम्य
क्रियतेऽपि ॥
त्रिकटुत्रिफला लोहितचित्रकविडङ्गक
भद्रमुस्तानाम् ।
जीरकयोः प्रत्येकं कर्षकलितचूर्णनिक्षेपः ॥
Acharya Shri Kailashsagarsuri Gyanmandir
घनसारम् । ताम्रमयादिकभाण्डे स्निग्धे मात्रै वा स्थाप्यम् ॥ मनसि च विधाय सूर्यपूजां कृत्वा शुभे दिने च । आदाय माषमेकं दधिमधुना सह भक्षयेत् सुचिरम् ॥ तदनु च कण्ठप्रायः क्षीरं कार्यमनुपानमधिकाल्पम् नक्तमनल्पं पुनरपि ताम्बूलं भक्षयेत्सरुजः ॥ रक्तीद्वयमथ त्रितयं पञ्चकं वृद्धेर्माषकं यावत् । स्थितमतश्चोपरिष्टात्प्रतिलोमं ह्रासयेत्तदनु || खादितमेतन्नियतं यस्य न ताम्रं प्रवर्त्तते प्रायः । तत्रापि स यवक्षारत्रिफलाकाथोऽत्र पानीयः ॥ प्रारब्धेऽस्मिंस्ता कतिचिदिवसान् न
भक्षयेन्मत्स्यान् । क्रोधञ्च दिवानिद्रां वेगनिरोधास्त्यजेद्वैरम् ॥ शाकं चाम्लं व दधिबहिरम्लं भक्षयेदेव | जह्यातिक्तकषायं जद्यात्तात्कालिकीं पुष्टिम् || वृष्यं मधुरं शीतलमथ शाल्यन्नं मधुघृतमश्नीयात् । जयति च कफमतिगाढं कासं श्वासं च निवारयति विरचितमेतत्ताम्र धर्माध्यक्षेण धर्मपालेन । विन्ध्याटवीये पिण्डितमिडानिबन्धचर्याभिः ||
ताम्र १ पल ( ५ तोले ) कण्टकवेधीपत्र लेकर उनमें १ । पल बिजौरे नीबू का रस या अन्य अम्लरस डालकर मन्दाग्नि पर पकायें जब सब रस जल जाय तो इतना ही और डाल दें; इसी प्रकार ३ बार रस डालकर पकायें। तत्पश्चात् इन पत्रोंके बराबर आमलासार गन्धकको कुड़ेकी
For Private And Personal