SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [४२४ ] भारत-भैषज्य-रत्नाकरः [तकारादि १२ दिन तक सेवन कराइये और इसके पश्चात् कृत्वा स्वल्पपिधानश्च स्थालीमध्ये निधाय च । इसी प्रकार १-१ रत्ती औषध घटाकर खिलाइये। शर्कराभक्तलेपेन तस्य सन्धीनिरोधयेत् ॥ यदि विरेचन कराना हो तो बायबिडंगका चूर्ण बालुकापूरितास्थाली विहितायां पुनस्तथा । भी प्रतिदिन २-२ रत्ती बढ़ाना चाहिये। सुलिप्तायाञ्च यामैकमधो ज्वाला पदापयेत् ।। इसके सेवनसे ग्रहणी, अम्लपित्त, क्षय और तत आकृष्टताम्रस्य मृतस्य त्विह योजना। शूलका नाश होकर बल वर्ण और अग्निकी वृद्धि अथ कर्ष गन्धकस्य वह्निस्थलोहपात्रगम् ॥ होती है। शिलापुत्रेण सम्मर्य द्रुतं घृष्टं पुनः पुनः । नोट-इस प्रयोगमें पारदादिकी मात्रा केवल । रसोऽम्लमथितः शुद्धस्तावन्मानः प्रदीयते ॥ औषधोंका भागक्रम प्रकट करनेके लिये लिखी हैं, ततस्तथैव सम्मध पुनराज्यं प्रदापयेत् । अत एव १-१ माषा पारद गन्धककी जगह अष्टबिन्दुकमानञ्च मर्दयेन्मूच्छितं तथा ।। १-१ पल लेना चाहिये । सर्व स्यात्तत आकृष्य शिलापुत्रादिकं दृढम् । संहृत्यालम्बुपरसप्रसृतेन विलोडितम् ॥ २-यदि ताम्रकी कटोरीका कुछ भाग भस्म पुनस्तथैव वहिस्थे लोहपात्रे विमर्दयेत् । होनेसे रह गया हो तो उसे अलग कर देना चाहिये। याववक्षयं पश्चादाकृष्य संप्रपेषितम् ॥ (२५९५) ताम्रयोगः (वृ.यो.त.।त.१२ १) अलम्बुषारसेनैव गोलकं सम्प्रकल्पयेत् । शुद्ध पारदगन्धकाभिकलितं युक्त्या हतं य पुमा- तत्पिण्डं वस्त्रविस्तीर्ण पिण्डे त्रिकटुजे पुनः॥ नद्यात्ताम्रमनूतनं शशिकलाक्षौद्रान्वितं पथ्यभुक्। वसनान्तरितं कृत्वा पोट्टलीं कारयेत्सुधीः। कोठोदर्दकशीतपित्तजरुजो नश्यन्त्यवश्यं दिन- ततस्तां पोट्टलीमाज्ये मग्नां कृत्वा विधारिताम् ।। रल्पैरस्य नरस्य यान्ति विलयं कुष्ठानि चाष्टादश।। मूत्रेण दण्डसंलग्नां पाचयेत्कुशलो भिषक् । शुद्ध पारद और गन्धककी कज्जलीद्वारा बनी यदा निष्फेनता चाज्ये गुटिका च दृढा भवेत्।। हुई पुरानी ताम्रभस्मको बावचीके चूर्ण और तदा पकां समाकृष्य पञ्चगुञ्जातुला घृतम् । शहदके साथ पथ्य पालनपूर्वक सेवन करनेसे कोठ, त्रिकटुत्रिफलाचूर्ण तुल्यं प्रातः प्रयोजयेत् ॥ उदर्द, शीतपित्त और अठारह प्रकारके कुष्ठ शीघ्र तकं स्यादनुपाने तु ह्यम्लपित्तोच्छ्ये पुनः। ही अवश्य नष्ट हो जाते हैं। त्रिफलैव समा देया कोष्णं वारि पिबेदनु । ( मात्रा–ताम्र २ रत्ती, बाबचीका चूर्ण ३ सप्तमे दिवसे रक्तीद्धिस्ताम्रात्तु माषकम् । माशे, शहद ३ तोले ।) यावत्मयोगस्तथैव ह्यपकर्षः पुनर्भवेत् ॥ योगोऽयं ग्रहणीयक्ष्मपक्तिशुलाम्लपित्तहा । (२५९६) ताम्ररसायनम् (वं.से.;च.द.।रसायन) रसायनं समुद्दिष्टं गुदकीलादिनाशनम् ॥ तनुपत्रीकृतं तानं नैपालं गन्धकं समम् । न चात्र परिहारःस्याद्विहाराहारकर्मसु। दत्त्वाचोर्ध्वमधोमध्ये स्थालिकामध्यसंस्थितम्॥ ताम्ररसायनमिदं सर्वव्याधिहरं परम् ॥ For Private And Personal
SR No.020115
Book TitleBharat Bhaishajya Ratnakar Part 02
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1928
Total Pages597
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy