________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
घृततैलपकरणम्
द्वितीयो भागः।
[३७५]
हृदयका शूल, पसलीका दर्द, कामला, अर्श, वात- त्रिकुटा (सोंठ, मिर्च, पीपल,), हर्र, बहेड़ा, व्याधि, क्षतज शोष और क्षय रोग नष्ट होता है। आमला, धनिया, बायबिडंग, चव्य और चीता (२४६५) त्र्यूषणायं घृतम्
समान भाग लेकर इनके कल्क और चार गुने
| दूधके साथ घी पका लीजिए । (ग. नि.; वृ.नि.र.; च. द.; वृं. मा.; च. सं. । गुल्मे) त्रयूषणत्रिफलाधान्यविडङ्गचव्यचित्रकैः ।
इसके सेवनसे वातज गुल्म नष्ट होता है । कल्कीकृतैघृतं सिद्धं सक्षीरं वातगुल्मनुत् ॥ । इति तकारादिघृतप्रकरणम्॥
अथ तकारादितैलप्रकरणम् (२४६६)तप्तराजतैलम् (भै.र.;धन्वं.शिरो.) । पानी ३२ सेर । पकाकर ८ सेर पानी शेष रहने धुस्तूरं पूतिकं पीता जयन्ती सिन्धुवारकम् । पर छानले । शिरीषं हिज्जलं शिशु दशमूलं समं भवेत् ॥ कल्क—मैनफल, त्रिकटु ( सोंठ, मिर्च प्रस्थं प्रस्थं समादाय कटुतैलं समांशकम् ।। पीपल) कूठ, जीरा, सोंठ, कायफल, बरनेकी छाल, जलद्रोणे विपक्तव्यं ग्राह्यं पादावशेषितम् ॥ मोथा. समुद्रफल. बेलछाल, हरताल. जवापुष्प गोमूत्रञ्चाढकं दत्त्वा शनैमृद्वनिना पचेत् ।।
(गुढलका फूल), शुद्ध बछनागविष, मनसिल, मदनं त्र्यूषणं कुष्ठमजाजी विश्वभेषजम् ।।
काकड़ा सिंगी, सफेद चन्दन, सहिजनेकी छाल, कट्फलं वरुणं मुस्तं हिज्जलं विल्वमेव च।
अजवायन, और कटाई । प्रत्येक एक एक कर्ष हरितालं जवापुष्पममृतं कुनटी तथा ॥ (११ तोला)। कर्कटं चन्दनं शिग्रु यमानी व्याघ्रपादपि । | गोमूत्र ८ सेर और कड़वा (सरसोंका) तैल एतेषां कार्षिकैर्भार्गः समभागं प्रकल्पयेत् ॥ २ सेर । सबको एकत्र मिलाकर पकाएं। सप्तराजमिति ख्यातं महादेवेन निर्मितम् । इसके उपयोगसे भयङ्कर सन्निपात, शिरोरोग, सन्निपातं महाघोरं शिरोरोगं महोत्तरम् ॥ शिरशूल, नेत्ररोग, कर्णशूल, ज्वर, दाह, अत्यधिक शिरःशूलं नेत्ररोगं कर्णशूलञ्च दारुणम् । पसीना आना, कामला, पाण्डु, हलीमक, और ज्वरं दाहं महाघोरं स्वेदश्चैव महोत्तरम् ।। पीनसका नाश होता है। कामलां पाण्डुरोगश्च सहलीमकपीनसम्। (२४६७) ताम्रगर्भतैलम् त्रयोदशसन्निपातं हन्ति सद्यो न संशयः॥ (र. र. स. । उ. खं. अ. २६ )
काथद्रव्य-धतूरा, करज, हल्दी, जयन्ती, भूमावरनिमात्रायां तानं तैलेन पूरयेत्। सम्भालु, सिरसकी छाल; हिजल ( समुद्र फल ), षण्मासं तापयेदृर्श्व मृदुना तुषवहिना । सहजनेकी छाल और दशमूल, । प्रत्येक १ सेर । पीत्वामाषादिनिष्कान्तं तत्रिवर्षान्महाकविः।।
For Private And Personal