________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
vvvvvvv
Nivvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvv
[ २५० ] भारत-भैषज्य-रत्नाकरः।
[जकारादि ज्वरभैरवचूर्णम्
(२००९) ज्वालामुखीचूर्णम् रसप्रकरणमें देखिए।
(वं. से. । अजी. । ग. नि. । चू.) (२००८) ज्वालामुखचूर्णम् (वृ.नि.र.|संप्र.) हिङ्गवम्लवेतसकटुत्रिकचित्रकेभ्यः। शक्राशनं सप्तपलं सितायाः
सक्षारपौष्करफलत्रिकदाडिमेभ्यः ॥ पलत्रयं छिन्नरुहाशताहा;
कार्यःपृथग्गुडपलान्यवकुटय चूर्णो । तथैव मूलं गिरिकणिकायाः
ज्वालामुखोयमनलस्य करोति दीप्तिम् ।। पलं पलं वै कथितं त्रयाणाम् ।
हींग (धीमें भुना हुवा), अम्लबेत, त्रिकटु सर्व तु चूर्णवरं भृङ्गराज
(सांठ, मिर्च, पीपल), चीता, यवक्षार, पोखरमूल द्रवेण चालोडय पुनःपुनस्तु;
हरी, बहेड़ा, आमला, अनारदाना और गुड़ १-१ धर्मेषु संशोष्य च सप्तवारं
पल (५ तोले) लेकर चूर्ण बना लीजिए। नित्यं लिहेत्कर्षप्रमाणकं तत् ॥
यह " ज्वाला मुखी" चूर्ण अग्निकी वृद्धि वितुल्यसर्पिःमधुभिःसमेतं
करता है । स्निग्धाम्लमुद्गहितभोजनश्चः
___(मात्रा २-३ माशे । गर्म पानी या अद्रकके करोति वह्नि ग्रहणीश्च हन्यात्
रसके साथ खाएं ।) सामातिसारानसृजोविकारान् । इति जकारादिचूर्णप्रकरणम् कुष्ठामवातं पिडकान विसर्प ज्वालामुखं नाम हितं नराणाम्।
| अथ जकारादिगुटिकाप्रकरणम् व्याधीन्समस्तानपि हन्ति शीघ्र (२०१०) जयन्तीवटी __यानन्त्रभूताजठरोद्भवांश्च ।।
(र. सा. सं. । ज्वर.; र. चं. । रसा.) इन्द्रजौ सात पल, मिश्री ३ पल, गिलोय, विषं पाठाश्वगन्धा च वचा तालीशपत्रकम् । सोया, कोयलकी जड़ १-१ पल लेकर चूर्ण कर। मरिचं पिप्पली निम्बमजासूत्रेण तुल्यकम् । लीजिए फिर उसमें भांगरेका रस डालकर घोटिए वटिका पूर्ववत्कार्या जयन्ती योगवाहिका ।। और धूपमें सुखाइये, इसी प्रकार भांगरेके रसकी ।
प्रयोगविधिःसात भावना दोजिए।
जयन्ती च जया वाथ क्षीर पित्तज्वरापहा । इसे असमान मात्रा में मिले हुवे धृत और मुद्नामलकयुषेण पथ्यं देयं घृतं विना ।। शहदके साथ मिलाकर १ कर्ष (१। तो०) की जयन्ती वा जया वाथ सक्षौद्रमरिचान्विता । मात्रानुसार सेवन करनेसे अग्नि मांध, ग्रहणी, | सनिपातज्वरं हन्ति रसश्चानन्द भैरवः । आमातिसार, रक्तविकार, कुष्ट, आमवात विसर्प, जपन्ती वा जया वाथ विषमज्वरनुतैः । पिडिका, अन्त्रके रोग और उदररोग शान्त होते हैं। सर्वज्वरं मधुव्योषैः गवां मूत्रेण शीतकम् ॥
For Private And Personal