SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir vvvvvvv Nivvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvv [ २५० ] भारत-भैषज्य-रत्नाकरः। [जकारादि ज्वरभैरवचूर्णम् (२००९) ज्वालामुखीचूर्णम् रसप्रकरणमें देखिए। (वं. से. । अजी. । ग. नि. । चू.) (२००८) ज्वालामुखचूर्णम् (वृ.नि.र.|संप्र.) हिङ्गवम्लवेतसकटुत्रिकचित्रकेभ्यः। शक्राशनं सप्तपलं सितायाः सक्षारपौष्करफलत्रिकदाडिमेभ्यः ॥ पलत्रयं छिन्नरुहाशताहा; कार्यःपृथग्गुडपलान्यवकुटय चूर्णो । तथैव मूलं गिरिकणिकायाः ज्वालामुखोयमनलस्य करोति दीप्तिम् ।। पलं पलं वै कथितं त्रयाणाम् । हींग (धीमें भुना हुवा), अम्लबेत, त्रिकटु सर्व तु चूर्णवरं भृङ्गराज (सांठ, मिर्च, पीपल), चीता, यवक्षार, पोखरमूल द्रवेण चालोडय पुनःपुनस्तु; हरी, बहेड़ा, आमला, अनारदाना और गुड़ १-१ धर्मेषु संशोष्य च सप्तवारं पल (५ तोले) लेकर चूर्ण बना लीजिए। नित्यं लिहेत्कर्षप्रमाणकं तत् ॥ यह " ज्वाला मुखी" चूर्ण अग्निकी वृद्धि वितुल्यसर्पिःमधुभिःसमेतं करता है । स्निग्धाम्लमुद्गहितभोजनश्चः ___(मात्रा २-३ माशे । गर्म पानी या अद्रकके करोति वह्नि ग्रहणीश्च हन्यात् रसके साथ खाएं ।) सामातिसारानसृजोविकारान् । इति जकारादिचूर्णप्रकरणम् कुष्ठामवातं पिडकान विसर्प ज्वालामुखं नाम हितं नराणाम्। | अथ जकारादिगुटिकाप्रकरणम् व्याधीन्समस्तानपि हन्ति शीघ्र (२०१०) जयन्तीवटी __यानन्त्रभूताजठरोद्भवांश्च ।। (र. सा. सं. । ज्वर.; र. चं. । रसा.) इन्द्रजौ सात पल, मिश्री ३ पल, गिलोय, विषं पाठाश्वगन्धा च वचा तालीशपत्रकम् । सोया, कोयलकी जड़ १-१ पल लेकर चूर्ण कर। मरिचं पिप्पली निम्बमजासूत्रेण तुल्यकम् । लीजिए फिर उसमें भांगरेका रस डालकर घोटिए वटिका पूर्ववत्कार्या जयन्ती योगवाहिका ।। और धूपमें सुखाइये, इसी प्रकार भांगरेके रसकी । प्रयोगविधिःसात भावना दोजिए। जयन्ती च जया वाथ क्षीर पित्तज्वरापहा । इसे असमान मात्रा में मिले हुवे धृत और मुद्नामलकयुषेण पथ्यं देयं घृतं विना ।। शहदके साथ मिलाकर १ कर्ष (१। तो०) की जयन्ती वा जया वाथ सक्षौद्रमरिचान्विता । मात्रानुसार सेवन करनेसे अग्नि मांध, ग्रहणी, | सनिपातज्वरं हन्ति रसश्चानन्द भैरवः । आमातिसार, रक्तविकार, कुष्ट, आमवात विसर्प, जपन्ती वा जया वाथ विषमज्वरनुतैः । पिडिका, अन्त्रके रोग और उदररोग शान्त होते हैं। सर्वज्वरं मधुव्योषैः गवां मूत्रेण शीतकम् ॥ For Private And Personal
SR No.020115
Book TitleBharat Bhaishajya Ratnakar Part 02
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1928
Total Pages597
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy