________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
[१७० ]
भारत-भैषज्य-रत्नाकरः।
[चकारादि
श्वास, और पसलीके दर्दका नाश होता है । यह - यह घृत तिल्ली, गुल्म, उदररोग, अफारा, घृत बल पुष्टि और सौन्दर्य वर्द्धक तथा अग्नि- पाण्ड, अरुचि, ज्वर, बस्तिशूल, हृदयशूल, पसलीदीपक है ।x
शूल, कटिशूल, उरुशूल, उदावर्त, पीनस, बवासीर, (१७७४) चित्रकवृतम् ( च.द.;वृ.नि.र.संप्र.) शोथ और भस्मक रोगनाशक तथा बलवर्णवर्द्धक चित्रककाथकल्काभ्यां ग्रहणीनं शतं हविः।। गुल्मशोथोदरप्लीहशूला घ्नं प्रदीपनम् ॥ इसे पिलाना और भोजनमें खिलाना चाहिए ।
चीतेके काथ और कल्कसे पकाया हुवा घृत | (१७७६) चित्रकपिप्पलीघुतम्। ग्रहणीरोग, गुल्म, शोथ, उदररोग, तिल्ली, शूल | (भै. र. । प्ली.; वं. से. । उदररो. )
और बवासीर नाशक तथा अग्निदीपक है । पिप्पलीचित्रकान्मूलं पिष्ट्वा सम्पग्विपाचयेत् (१७७५) चित्रकघृतम्
घृतं चतुर्गुणं क्षीरं यकृत्प्लीहोदरापहम् ॥ ( भै. र.; च. द. । प्लीहा.; ग. नि. । धृता.; र. पीपलामूल और चीतेकी जड़के कल्क तथा र. । यकृत्.; वृं. मा.; वं. से. । उदर.; यो. र.। चार गुने दूधके साथ पकाया हुवा धी तिल्ली और
यकृ.; वृ. यो. त. । त. १०५) जिगरके रोगोंका नाश करता है । चित्रकस्य तुलाकाथे घृतं प्रस्थं विपाचयेत् । । (१७७७) चित्रकादिघृतम् आरनालं तद्विगुणं दधिमण्डं चतुर्गुणम् ॥ । ( यो. र.; ग. नि.; वृं. मा., च. द. । मूत्राधा.; पञ्चकोलकतालीशक्षारैः लवणसंयुतैः। | यो: त. । त. ४९; वृ. यो. त. । त. १०१ ) द्विजीरकनिशायुग्मैमरिचं तत्र दापयेत् ॥ चित्रकं सारिवा चैव बला काला च सारिवा। प्लीहगुल्मोदराध्मानपाण्डुरोगारुचिज्वरान् ।
द्राक्षा विशाला पिप्पल्यस्तथा च त्रिफला भवेत् ।। वस्तिहृत्पार्थकटयूरु शूलोदावर्तपीनसान्॥
| तथैव मधुकं दद्यादामलकानि च । हन्यात्पीतं तदर्शोनं शोथनं वह्निदीपनम् ।।
घृताढकं पचेदेतैःकल्कैरक्षसमन्वितैः ।। बलवर्णकरश्चापि भस्मकं च नियच्छति ॥ क्षीरद्रोणे जलद्रोणे तत्सिदमवतारयेत । ____ चीतेका काथ १ तुला ( १०० पल-६। शीतं परिशतं चैव शर्कराप्रस्थसंयुतम् । सेर ) धी १ सेर, काजी २ सेर, दहीका पानी ४ | तुगाक्षीर्या च तत्सर्व मतिमान्परिमिश्रयेत् । सेर और पिप्पली, पीपलामूल, चव, चीता, सोंठ, ततो मितं पिबेत्काले यथा दोषं यथावलम् ।। तालीशपत्र, जवाखार, सेंधा नमक, जीरा, हदी, | मूत्रग्रन्थिं मूत्रसादमुष्णवातममृग्दरम् । दारुहल्दी, और मिर्चका कल्क ( प्रत्येक १॥ विविघातं निहन्त्येतद्वस्तिकुण्डलिमप्यलम् ॥ तो. ) लेकर यथाविधि घृत पका लीजिए। सपिरेतत्ययुञ्जाना स्त्री गर्भ लभतेऽचिरात्।
४बृहन्निघन्टुरत्नाकरके मतानुसार इसमें घृत क्वाथके समान और दही घुतसे ९ गुना पड़ना चाहिए।
For Private And Personal