________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
Virvvvv
[१५८] भारत-भैषज्य-रत्नाकरः।
[चकारादि अथ चकारादिलेहप्रकरणम्। राजयक्ष्मे रक्तपित्ते पित्तातिसारपीडिते। (१७४८) चतुरंगावलेहः (भा.प्र.राख.२ ज्वर.)
| रक्तातिसारे शोषे च शिरोरोगे सदाज्वरे ।
तमकभ्रमके छर्दिदाहे च समदात्यये । स्विन्नमामलकं पिष्ट्वा द्राक्षयासह मेलयेत्। अश्मयां च प्रमेहेषु कासे श्वासे च पीनसे ॥ विश्वभेषजसंयुक्तं मधुना सह लेहयेत् ।।
एतेषां च प्रयोक्तव्यः सर्वरोगनिवारणः। तेनास्य शाम्यतिश्वासःकासो मच्छरुचिस्तथा
बन्ध्यानाश्च प्रयोक्तव्यो वृद्धानाञ्च विशेषतः।। आमलोंको उबालकर पीसकर उनमें समान |
| बालानाश्च हितश्चैव शृणु चात्र प्रमाणकम्। भाग मुनक्का और सोंठका चूर्ण मिलाकर शहदके
उत्तमे कर्षमात्रं च पादहीनन्तु मध्यमे ।। साथ चाटनेसे श्वास, खांसी, मूच्छी और अरुचि
दद्यात् क्षीरयुतं स्त्रीणां वालानां क्षीरसंयुतम् । नष्ट होती है।
एवं प्रयोजितो योगो महाकल्पो गुणाधिकः॥ (१७४९) चन्दनाद्यवलेहः
बलवान् गुणवांश्चैव भवतीह फलप्रदः। (हा. सं. । स्था. ३ अ. २१; बृ. नि. र.)
| नरकुञ्जरवाहानामुपयुक्तो हितो मतः॥ चन्दनं तगरं कुष्ठं यष्टी त्रिगन्धवासकम् । चन्दनायो महायोगः कृष्णात्रेयेण पूजितः॥ मञ्जिष्ठाभीरुमृट्ठीकापाठाश्यामाप्रियङ्गुभिः।।। सफेद चन्दन, तगर, कूठ, मुलैठी, दारचीनी, स्वयंगुप्ता पीलुपणि विषा रास्ना गवादनी। तेजपात, इलायची, बासा, मजीट, शतावर, मुनक्का, काकोल्यौ जीरक मेदे पुष्करं धनबालकम् ॥ पाठा, कालानिसोत, फूलप्रियङ्गु, कौचके बीज, विदारी चांशुमती च त्रिदन्ती विडङ्गकम् । पीलुपर्णी (मूर्वा), अतीस, रास्ना, इन्द्रायन, काकोली, पमकञ्चन्द्रवृक्षश्च तथारग्वधचित्रकम् ॥ क्षीरकाकोली, जीरा, मेदा (बहमन सफेद), महाधान्यकं पञ्चजीराणि तथा तालीसपत्रकम् ।। मेदा (बहमन मुर्ख), पोखरमूल, मोथा, नेत्रबाला, खदिरस्य च निर्यासरुजाकालीयकं तथा ।। बिदारी कन्द, शालपर्णी, निसोत, दन्तीमूल, बायतिन्तडीकञ्च वृक्षाम्लं त्रिफला काश्मरीफलम् । बिड़ङ्ग, पद्माख, कुडेकी छाल, अमलतास, चीता, कंकोलञ्च जातिफलं तथा च नागकेसरम् ॥ धनिया, पांचप्रकारका जीरों, तालीसपत्र, खैरका परूपं च सखर्जूरं समं चैकत्र मर्दयेत् ।। | गोंद, कूठ, अगर, तिन्तडीक, इमली, हरी, बहेड़ा, भावितं बीजपूरस्य रसेनैव तु सप्तधा ॥ आमला, खम्भारीके फल, कंकोल, जायफल, नागसमशर्करया युक्तं चाटरूपरसेन वा। . | केसर, फालसा और खजूर समान भाग लेकर भावितं पुनरेवं च मधुना सघृतेन च ॥ महीन चूर्ण कर लीजिए और उसे बिजौ रेके रसकी लेहोऽयं च सदा शस्तश्चापस्मारेऽतिदारुणे। सात भावना देकर उसमे सबके बराबर मिश्री उन्मादे कामलारोगे पाण्डुरोगे हलीमके ॥ मिला कर बासेके रसकी सात भावना दीजिए।
१ छोटा और बड़ा सफेद तथा स्याह जीरा और बनजीरा ।
For Private And Personal