________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कृमिः परिशिष्ट (चि. प. प्र.)
६५३ (१६) कृमिरोगाधिकारः चूर्ण-प्रकरणम्
९५२८ कृम्यङ्कुशो रसः कृमि समूहको नष्ट ९२४१ कम्पिल्लकाचोयो० कृमिरोग (सरल)
करता है।
धूप-प्रकरणम् ९४३० ककुभादिधूपः खटमल, जू आदि
मिश्र-प्रकरणम् ९०५८ आखुकादियोगः कृमि ९५३४ कदलीकन्दयोगः उदरकृमि शीघ्र निकल
जाते हैं । (सरलयोग)
रस-प्रकरणम् ९५२७ कृमिविनाशनरसः समस्तकृमि रोग
(१७) क्षयराजयक्ष्माधिकारः चूर्ण-प्रकरणम्
घृत-प्रकरणम्
. ८८४९ अमृताचंघृतम् उग्रक्षय, कास, श्वास, ८८२१ अश्वगन्धायोगः शस्त्राघात जन्य क्षीणता |
दाह, शोथ (सरलयोग)
| ९५७८ खजूरायं घृतम् ज्वर, श्वास, कास, स्वर८८२४ अश्वगन्धाधुद्वर्तनम् क्षयके रोगीके शरीर पर मालिशसे लाभ होता है
आसवारिष्ट-प्रकरणम् ९२५५ काकजवानील
। ९३७८ कुष्माण्डासवः कास, श्वास, क्षत, क्षय, पुष्प्योः योगः शोष रोग (सरल योग)
शोथ, अतिसार
__ भंग
अवलेह-प्रकरणम्
रस-प्रकरणम्
८९३२ अग्निरसः सज्वर साध्यासाध्य क्षय ८८३९ अमृतप्राशावलेहः राजयक्ष्मा, पाण्डु, अ
| ८९३६ अपूर्वो रसः अग्निवर्द्धक, क्षय, उदररोग तिसार
(पारदभस्मका सरलयोग) ९११३ उच्चटाघमोदकः एकादश लक्षणयुक्त
८९७८ अमरकलाक्षय, हृद्रोग, मूत्रकृच्छू,
निधिरसः राजयक्ष्मा श्रमजनित निर्बलता
। ८९९३ अश्वत्थादियोगः क्षय रोग ९३१६ कृष्णादि योगः क्षय (सरल योग)
९५१५ कुमुदेश्वरो रसः , ,
For Private And Personal Use Only