________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५५२
भारत-भैषज्य-रत्नाकरः
[ककारादि
-
अथ ककारादिगुग्गुलुप्रकरणम् (९३०७) कैसाख्यो गुग्गुलुः उसमें “ कृष्णात्रिवृन्नागरसोषणानि " पाठ है
(म. नि. । गुटिका. ४) | उसकीजगह इसमें “ कृष्णात्रिवृत्यूषण चित्रप्र. सं. ४०११ पथ्यादि गुग्गुलुः देखिये। | काणि '' पाठ है।
इति ककारादिगुग्गुलुप्रकरणम्
अथ ककाराद्यवलेहप्रकरणम (९३०८) कटुकतैलयोगः (९३१०) कपिकच्छुपाकः (१) ( यो. र. । हिक्काश्वासा. ; वै. जी. । वि. ३) (वृ. यो. त.। तः १४७) गुडं कटुकतैलेन मिश्रयित्वा समं लिहेत् । प्रस्थं स्वगुप्तवींजानां सूक्ष्मं चूर्णीकृतं भिषक् । त्रिसप्ताहप्रयोगेण श्वासो निःशेषतां व्रजेत् ।। पचेत्पश्चाढके दुग्धे मृत्पात्रे मृदुवतिना ॥ सरसों के तेलमें गुड़ मिला कर ३ सप्ताह तक
प्रस्थाधै गोघृतं दत्वा द्विपस्यां शर्करामपि । सेवन करनेसे हर प्रकारका श्वास नष्ट हो जाता है।
जातीफलं जातिपत्र कङ्कोलं नागकेशरम् ॥
लवङ्गं दीप्यमाकल्लमब्धिशोषं त्रिकद्वयः । ( मात्रा-हरेक वस्तु ६ -६ माशे से १-१
त्रिजातं हेमजीरं च प्रियङ्गं गजपिप्पलीम् ॥ तोले तक ।)
प्रत्येकं कर्षमादाय भक्षयेत्पलमात्रया । (९३०९) कणा दिलेहः प्रमेहक्षेण्यकृच्छ्राश्मगुल्मशृलानिलामये ।। ( ग. नि. । बालरोगा. ११ ; व. से. । बालरोगा.)
शस्तोऽयं स्त्रीषु गर्भार्थ षण्डानां शुक्रवृद्धये।
प्रमूतानां हितो रक्तविकारविनिवारकः ।। कणोषणसिताक्षौद्रसूक्ष्मैलासैन्धवैः कृतः ।
पुंसां वाजीकरो बस्यचक्षुष्यः कामवर्धनः । पूत्रग्रहे प्रयोक्तव्यः शिशूनां लेह उत्तमः ।।
कामिनीदर्पविध्वंसकर्ता निधुवने नृणाम् ॥ पीपल, काली मिर्च, मिश्री, छोटो इलायची | नास्त्यनेन समो योगो दस्राभ्यां निर्मितः शुभः। ओर सेंधा नमक; इनके समान भाग मिलित चूर्णको कपिकच्छ्बीजपाको दीपनः पाचनः परः ॥ शहद में मिलाकर अवलेह बनावें ।
___१ सेर छिलके हित कौंचके बीजोंके बारीक इसे चटानेसे बालकका मूत्राबरोध नष्ट होता है। चूर्णको १ सेर गोघृत में मिट्टीके पात्रमें मन्दाग्नि पर
For Private And Personal Use Only