________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२४
भारत-मैगज्य-रत्नाकरः
[ओकारादि
मेदाजीवककाकोलीऋद्धिद्वन्द्वेऽपि वाऽसति ॥ शुद्धो रसो हाटकादि मृतं यत्र न लक्ष्यते । वरीविदार्यश्वगन्धावाराहीश्च क्रमाक्षिपेत् । तत्र लोहेन कर्माणि भिषक् कुर्यात्मयत्नतः॥ पाराद्याश्च तथाऽभावे चर्मकारालुको मतः ॥ कान्ताभावे तीक्ष्णलोहं योजयेद्वैद्यसत्तमः । वाराहीकन्दकः मोक्तः पश्चिमे गृष्टिसंज्ञकः। अभावे मौक्तिकस्यापि मुक्ताशुक्तिं प्रयोजयेत् ॥ क्षीरान्विता मूलकतुल्यकन्दा
वैदूर्यादीनि रत्नानि न लभ्यन्तेऽत्र धीमता। सप्ताष्टपत्रा सितरक्तकाण्डा॥
तत्र मुक्तादिभूतिं च योजयेच्च भिपग्वरः ॥ बिभर्ति या पल्लवमब्दमब्दात्सा
अभावे रसभूत्याश्व सिन्दरं रसपूर्वकम् ।। कंचुकी श्वेतवपुर्वरेण्या।
तदभावे तु दरदं योजयेत्तत्र बुद्धिमान् ।। श्यावकर्कशवाराहवृषणामानकन्दकाः ॥
अलाभे यच्च तव्यं प्रत्याम्नायेन योजयेत् ।
गोक्षीराभावतश्छागं पयः सर्वत्र दीयते ।। ताम्बूलवल्ली छदनावल्ली वाराहकुट्टिका ॥ भल्लाताभावतश्चित्रं नलचेक्षोरभावतः ।
गोघृत्तस्याप्यभावे तु चानं सर्वत्र दीयते ।
अत्र प्राक्तानि वस्तूनि तानि तेषु च योजयेत् ॥ कुशस्य चाप्यभावे तु काशो ग्राह्यः प्रयत्नतः ॥ बिल्वकाश्मर्यतर्कारीपाटलाटुण्टुकैर्महत् ।
क्षीराभावे रसो मौद्गो मासुरो वा प्रयुज्यते ।। हवं बृहत्यंशुमतीद्वयगोक्षुरकैर्भवेत् ॥
! (यदि कभी कोई मुख्य (असल) ओषधि प्राप्त एतेषां दशमूलानामेकमूलं प्रयोजयेत । न हो तो उसके अभावमें उसका प्रतिनिधि ले सकते अभावे तद्गुणं मूलं योज्यं वैद्यविशारदैः॥ हैं । कुछ ओषधियों के प्रतिनिधियोंकी सूची नीचे मधु यत्र न लक्ष्येत तत्र जीर्णगुडो मतः।।
। दी जाती है।) मत्स्यण्डिकारखण्डसिताः क्रमेण गुणवत्तराः ॥ मुख्य ओषधि
प्रतिनिधि मत्स्यण्डयभावतो देयं खण्डं च परिकीर्तितम् ।
गिलोयका सत गिलोयका रस । तदभावे सिता योज्या बुधैः सर्वत्र निश्चयः ।।
दन्तीमूल या अपामार्ग
क्षार। निर्गुण्डयाश्चाप्यभावे तु सुरसा दीयते बुधैः । तुलस्या अप्यभावे तु निर्गुण्डी योजयेत्ततः ॥
तगर कुठेरिकायाश्चाभावे तुलसी तत्र योजयेत् ।।
जिगनी वृक्षकी छाल पुनर्नवायाश्वाभावे रक्ता सा च प्रकीर्तिता ॥
अहिंसा
मानकन्द रास्ना यदि न लभ्येत कोलाअनमिति स्मृतम्। लक्ष्मणा
नीलकण्ठ शिखा सुवर्णस्याप्यभावे तु स्वर्णमाक्षिकमुच्यते ॥
( मयूरशिखा ) तारमाक्षिकमायोज्यं तदभावे तु यत्नतः। बकुल पुष्प कल्हार कमल माक्षिकस्याप्यभावे तु प्रदद्यात्स्वर्णगैरिकम् ॥ नीलोत्पल
चित्रक
घमासा
जवासा
मूर्वा
For Private And Personal Use Only