________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मिश्रप्रकरणम् ]
परिशिष्ट
५२३
अथ ओकारादिमिश्रप्रकरणम् (९१८४) ओषधि-प्रतिनिधिगणः । तदभावे तु सर्वत्र जम्बीरादिरसः स्मृतः । ( यो. र.)
द्राक्षा यदि न लभ्यन्ते प्रदेयं काश्मरीफलम् ।। सवाभाषे गुडूच्यास्तु अमृताया रसः स्मृतः । तयोरभावे कुसुमं मथकस्य मतं बुधैः । चित्रकाभावतो दन्ती क्षारः शिखरिजोऽधवा ॥ लवकुसुमं देयं नखस्याभावतः पुनः ।। अभावे धन्वयासस्य प्रक्षेप्याऽथ दुरालभा । वरी विदारी मसली जीरकं च निशाद्वयम । तगरस्याप्यभावे तु कुष्ठं देयं भिषग्वरैः ॥ दीप्यकं देवदारुचाभावे त्वेकं प्रयोजयेत् ॥ माभावे त्वचो ग्राथा जिङ्गिनीप्रभवा बुधैः ।
कण्टकारीयुगं चैव धावनीयुगमेव च । । अहिंस्राया अभावे तु मानकन्दः प्रशस्यते ॥
शतपुष्पाद्वयं चैव उशीग्युगलं तथा ॥ लक्ष्मणागा अभाये तु नीलकण्ठशिखा पता ।
मुद्रपर्णीमाषपर्णीयुग्मं चैव ततो भवेत् । बकुलाभावतो देयं कहारोत्पलपङ्कजम् ॥
तर्कारीयुगलं चैव सर्वत्रेति विनिश्चयः ।। नीलोत्पलस्याभावे तु कुमुदं तत्र दीयते ।। कमलस्याप्यभावे तु कमलाक्ष इति स्मृतः ।।
पृथक्पृथग्द्वंद्वमध्येऽभावे तत्र प्रयोजयेत् । बकुलस्थाप्यभावे तु आभात्वक्तत्र दीयते ।
परस्परस्याभावे तु एकं तत्र प्रयोजयेत् ॥ जातीपत्रं न यत्रास्ति लवङ्गं तत्फलं स्मृतम् ॥
कस्तूर्यभावे कोलं देयं तत्र भिषग्वरैः । अर्कपर्णादिपयसो ह्यभावे तद्रसो मतः ।
कोलस्याप्यभावे तु जातीषुष्पं प्रदीयते ॥ पौष्करा भावना कुष्टं तथैरण्डजटा मता ॥
| अथवा मालतापुः पत्र वा दीयते बुधैः । स्थौणेयकस्याभाये तु भिपग्भिर्दीयते गदः। कराभावतो देयं जुगन्धिमुस्तकं तथा । चविकागजपिप्पल्यौ पिप्पलीमलवत्स्यते ॥ | कपूराभावतो देयं ग्रन्थिपणे विशेषतः। अभावे सोमगज्यास्त प्रमाटफलं मतम। हमाभावतो दद्यात्कुम्भकुसुमं नवम् ॥ यत्र न स्याहानिशा तदा देया निशा बुधैः॥ श्रीखण्डचन्दनाभावे कर्पूरं देययिष्यते । रसाअनस्याभावे तु सम्यग्दावी प्रयुज्यते । । अभावे च ततो वैद्यः पक्षिपेद्रक्तचन्दनम् ।। सौराष्ट्रयभावतो ज्ञेया स्फुटिका तद्गुणा जनैः।। रक्तचन्दनकाभावे नवोशीरं विदुर्बुधाः । तालीसपत्रकाभावे स्वर्णताली प्रशस्यते । निर्गन्धं च सगन्धं च द्विविधं रक्तचन्दनम् ॥ भार्यभावे तु तालीसं कण्टकारी जटाऽथवा ॥ भन्योन्यस्याप्यभावे तु योजयेन्मतिमान्भिषक् । रुचकाभावतो दद्यालवणं पांमुपूर्वकम् । यस्ता चातिविषाभावे देया तत्र शिवा मता ॥ सवणानामभाये च सैन्धवं तत्र दीयते ॥ अभावे च हरीतक्या मता कर्कटशृजिका । अनाये मधुयष्टयास्तु धातकी च प्रयोजयेत् । अभावे नागपुष्पस्य परकेसरमिष्यते ॥ अम्लवेतसकाभावे चुकं दातव्यमिष्यते ॥ भल्लातकस्याभावे तु नदीभल्लातको मतः ।
For Private And Personal Use Only