________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४८८
भारत-भैषज्य-रत्नाकर
[इकारादि
अथ इकारादिगुटिकाप्रकरणम् (९०७६) इन्द्रवारुणिकामूलाद्या वटी . ( सोंठ मिर्च, पीपल )का चूर्ण मिलाकर गोदुग्धके
(र. र. रसा. खं. । उप. ७) साथ बारीक पीसकर दृढ गोली बनावें और इन्द्रवारुणिकामूलं पुष्ये ननः समुद्धरेत । छायामें सुखा लें। यूषणैश्च गवां क्षीरैः पिष्ट्वा कुर्याद्वटीं दृढाम् ।। । इसे मुखमें रखकर स्त्री समागम करनेसे वीर्यछायाशुष्का स्थिता वक्त्रे वीर्यस्तम्भकरी नृणाम्। स्तन मोता है। वरमकोलतैलेन नाभिलेपोऽपि वीर्यधृक् ॥
पुष्यनक्षत्रमें नंगे होकर इन्द्रायणकी जड़को नाभि पर अंकोल के तेलका लेप करके समाउखाड़ लें और फिर उसमें उसके बराबर त्रिकुटा, गम करनेसे भी वीर्यन्तम्भन होता है।
इति इकारादिगुटिकाप्रकरणम्
अथ इकाराद्यवलेहप्रकरणम् (९०७७) इन्द्रोक्तरसायनम् खजूराणां मधूकानां मुस्तानामुत्पलस्य च ।
(च. सं. । चि. अ. १) । मृद्वीकानां विडङ्गानां वचायाचित्रकस्य च ।। दिव्यानामौषधीनां यः प्रभावः स भवद्विधैः। शतावर्याः पयस्यायाः पिप्पल्या जोङ्गकस्य च । शक्यः सोहुमशक्यस्तु स्यात् सोढुमकृतात्मभिः॥ ऋद्धया नागबलायाश्च हरिद्राया धवस्य च ॥ औषधीनां प्रभावेण तिष्ठतां स्वे च कर्मणि । त्रिफलाकण्टकार्योश्च विदार्याश्चन्दनस्य च । भवतां निखिलं श्रेयः सर्वमेवोपपत्स्यते || इक्षणां शरमलानां श्रीपास्तिनिशस्य च ॥ वानप्रस्थैर्गृहस्थैश्च प्रयतैनियतात्मभिः ।
! रसाः पृथक पृथग्ग्राह्याः पलाशक्षार एव च । शक्या ओषधयो ह्येताः सेवितुं विषयाभिजाः ।। तासु क्षेत्रगुणैस्तेषां मध्यमेन च कर्मणा।
एपां पलोन्मितान् भागान् पयो गव्यं चतुर्गुणम्। मृदुबीर्यतया तासां विधिज्ञेयः स एव तु ॥
द्वे पात्रे तिलतैलस्य द्वे च गव्यस्य सर्पिपः । पर्येष्टुं ताः प्रयोक्तुं वा येऽसमर्थाः सुखार्थिनः।
तत्साध्यं सर्वमेकत्र मुसिद्ध स्नेहमुद्धरेत् ॥ रसायनविधिस्तेषामयमन्यः प्रशस्यते ॥ तत्रामलकचूर्णानामाढकं शतभावितम् ।। बल्यानां जीवनीयानां बृंहणीयाश्च या दश। स्वरसे नैव दातव्यं क्षौद्रस्याभिनवस्य च ॥ वयसः स्थापनानां च खदिरस्यासनस्य च ॥ शर्कराचूर्ण त्रिं च प्रस्थमेकं प्रदापयेत् ।
For Private And Personal Use Only