________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मिश्रपकरणम्]
परिशिष्ट
गेहूं का
पनसे कदलं कदले च घृतं
किस वस्तुका अजीर्ण किस वस्तुसे मिटताहै घृतपाकविधावपि जम्भरसः ।
अथवा तदुपद्रवशान्तिकरं लवणं
कौन वस्तु किसके योगसे शीघ्र पचती है लवणेषु च तण्डुलवारि परम् ॥ नारियल (खोपरा)का भातसे गोधूमे कर्कटिका मापे
आमका
दूधसे
घृतका ___ तक्रं च मूलकं चणके ।
जम्बीरी नीबूके रससे
केलेकी फलीका घीसे आमलकं किल मुद्दे दीप्यः
ककड़ीसे पक्ता तु यावनाले स्यात् ॥
मांसका
कांजीसे खण्डं च खण्डयति माषभवं ह्यजीर्ण
नारंगीका गुड़ से तैलं कुलत्थजमिति प्रवदन्ति केचित् ।
कोदोंका पिण्डाल से द्राक्षामुकूल फनिकोचकसेवितं वा
बढलका वातामन्तफलपाककरं लवङ्गम् ॥
जम्बीरी नींबूका लवणसे कङ्गुश्यामाकनीवारकोरदूषमकुष्ठकाः ।
लवणका
चावलोंके धोवनसे दध्ना जलेन जीर्यन्ति कामिकं त्वाढकी पचेत् ।। उड़दका तकसे पिष्टान्ने शीतलं वारि कुशराने तु सैन्धवम् । चनेका
मूलीसे माषेण्डर्या निम्बमूलं मुद्गयूषस्तु पायसे । मूंगका
आमलेसे पटोलवंशाङ्कुरकारवल्ली
अजवायनसे __फलान्यलाबूनि बहुन् जग्ध्वा ।
उड़दका
खांडसे क्षारोदकं ब्रह्मतरोनिपीय
कुलथीका
तेलसे भोक्तुं पुनर्वाञ्छति तावदेव ॥
द्राक्ष, पिस्ता, अखरोट
और बादामका लवंगसे विपच्यते सूरणको गुडेन
कंगनी, श्यामाक, नीवार तथाऽऽलुकं तण्डुलकोदकेन ।
कोदों और मोठ का दहीके पानीस पिण्डालुकं जीर्यति कोरदृषा
अरहरका
कांजीसे कसेरुपाकः खलु नागरेण ॥
पिष्टान(पिट्ठी)का शीतल जल से क्षारो जीर्यति तक्रेण तद्गव्यं कोष्णमण्डतः। खिचड़ी का
सेंधा नमक से माहिषं माणिमन्थेन शङ्खचूर्णेन तद्दधि ॥ माषेण्डरी (उनुद की रसाला जीर्यति व्योषात्खण्डं नागरभक्षणात् । | पिडा के बड़े आदि)का निम्बमूल से गुडो नागरमुस्ताभ्यां तथेक्षुश्वाऽऽकाशनात् ॥ । दूधका मूंगके यूषसे
मक्काका
For Private And Personal Use Only