________________
Shri Mahavir Jain Aradhana Kendra
( ३४० )
६ वंशी ६ मरीचि
चरकसंहितायां दृढबलेनोक्तम्
(क. स्था. अ. १२)
" जालान्तर्गते भानुकरे वंशी विलोक्यते । पडवंश्यस्तु मरीचिः स्यात् पण्मरीच्यस्तु सर्षपः । अष्टौ ते सर्षपा रक्तास्तण्डुलश्चापि तद्द्वयम् । धान्यमाषो भवेदेको धान्यमाषद्वयं यवः ॥ अण्डिकास्ते तु चत्वारस्ताश्चतस्रस्तु माषकः । हेमश्च धानकश्वोक्तो भवेच्छाणस्तु ते त्रयः ॥ शाणौ द्वो द्वंक्षणं विद्यात् कोलं बदरमेव च । विद्याद् द्वौ - क्षणौ कर्षे सुवर्णश्चाक्षमेव च ॥ विडालपदकञ्चैव पितुं पाणितलं तथा । स एव तिन्दुको ज्ञेयः स एव कवडग्रहः ॥ द्वौ सुवणै पलाई स्याच्छुक्तिरष्टमिका तथा । द्वे पलार्द्ध पलं मुष्टिः प्रकुञ्चोऽथ चतुर्थिका ॥ विल्वं षोडशिकञ्चानं द्वे पले प्रसृतं विदुः । अष्टमानञ्च विज्ञेयं कुडवौ द्वौ च मानिका ॥ पलं चतुर्गुणं विद्यादञ्जलिं कुडवन्तथा । चत्वारः कुडवाः प्रस्थश्चतुः प्रस्थं तदाढकम् ॥ घटश्वोक्तः स एव स्यात् कीर्तितोऽशरावकः । पात्री पात्रं तथा कंसश्चत्वारो द्रोण आढकाः ॥ स एव कलसः ख्याता घट उन्मानमर्मणम् । द्रोणस्तु द्विगुणः सूर्पो विज्ञेयः कुम्भ एव च ।, गोणीं सूर्पद्वयं विद्यात् खारीं भारं तथैव च । द्वात्रिंशचैव जानीयाद्वाहं सूर्पाणि बुद्धिमान् ॥ तुलां शतपलं विद्यात् परिमाण विशारदः । शुष्कद्रव्येविदं मानमेवमादि प्रकीर्तितम् | द्विगुणं तदद्रवेष्विष्टं सद्यश्चैवोद्धृतेषु च । यत्र मान तुला प्रोक्ता पलं वा, तत्प्रयोजयेत् ॥ त्रिंशत्पलानि तु प्रस्थो विज्ञेयो द्विपलाधिकः । चमने च विरेके च तथा शोणितमोक्षणे ॥ अर्द्धत्रयोदशपलं प्रस्थमाहुर्मनीषिणः ॥” इति.
=
www.kobatirth.org
चरकोक्त मान
जालीके भीतर सूर्य की किरणों में 'वंशी' (सूक्ष्म रजकण) दिखलाई देती है; वही
B
भैषज्य
१ मरीचि
१ सर्वप
भारत-भ
य-रत्नाकर
८ लाल सर्वप
२
तण्डुल
२
धान्यमाष
४
यव
४
अण्डिका
३
माषक
२
शाण
२ द्रक्षण
२ कर्ष २ पलाई
२ पळ
४
पल
२ कुडव
४
93
४ प्रस्थ
४ आढक
२ द्रोण २ सूर्प
=
=
=
For Private And Personal Use Only
=
=
=
=
=
=
=
१ आढक, घट, अनुशराव, पात्री, पात्र, कंस
१ द्रोण, कलस, घट,
उन्मान, अर्मण १ सूर्प, कुम्भ
१ गोणी, खारी, भार ।
३२ १,
१ वाह
१०० पल
१ तुला
उपरोक्त मान शुष्क द्रव्योंके लिये बतलाया गया है । द्रव (तरल - पतले) और आई ( तुरन्तके उखाडे हुवे गीले) पदार्थोंका मान इससे दो गुना होता है ।
= १ प्रस्थ
=
=
=
Acharya Shri Kailassagarsuri Gyanmandir
१ तण्डुल
१ धान्यमाष
१ यव
१ अण्डिका
१ माषक, हेम, धानक ।
=
१ शाण
१ क्षण, कोल, बदर ।
१ कर्ष सुवर्ण, अक्ष, बिडालपदक, पिचु, पाणितल । १ पलाई, शुक्ति, अष्टमिका । १ पल, मुष्टि, प्रकुश्च चतुथिंका, विल्व, षोडशिका, आम्र ।
१ प्रसृत, अष्टमान
१ कुडव, अञ्जलि १ मानिका
जिस स्थानमें "तुला" अथवा "पल" शब्द लिखा हो वहां आद्र और द्रव पदार्थोंका मान भी द्विगुण नहीं होता ।
साधारणतः ३२ पलका प्रस्थ + होता है
+ यह द्रव पदार्थ के प्रस्थके सम्बन्धमे कहा गया है क्योकि शुष्क द्रव्यों के मानमें १ प्रस्थ = ४ कुष १६ पलका होता है ।