________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(३३८)
भारत-भैषज्य-रत्नाकर
JIN
-: प्रथमावृत्ति का उपसंहार :यस्यालौकिकपाणिकौशलकलामालोक्य लोकोऽतुलां शास्त्रे चाद्भुतवैदुषीं कलयते मुग्धः परां तर्कणाम् । जातो भारतमेतदामयमयं विज्ञाय भूयोऽप्ययं श्रीधन्वन्तरिरित्यसौ विजयते योगीन्द्रसेनो भिषक् ॥ १ ॥ शिष्यस्तस्य नितान्तशान्तहृदयः कान्तो गुणैरदद्भुतै
वा॑न्तं शिष्यचयस्य यः शमयते द्रागातुरान्संस्पृशन् । सद्यो नीरुजमातनोति च सुधापाणित्वमुद्भावयन् श्रीमान् सर्वनुतो निवारणयुतश्चन्द्रश्वकास्ति क्षितौ ॥२॥ तत्पादाब्जपरागसेवनसलज्ज्ञानः सतामाश्रवो गोपीनाथ इतीरितो विवृतवांल्लोकोपकृत्यै भिषक् । सद्वैधेन नगीनदासमहता संगृह्य नीतं मुदा प्राकाश्यं खल भारतादि सहितं भैषज्यरत्नाकरम् ॥ ३ ॥ श्रीमन्तः सदया मुहुः सहृदयाः ! याचेऽत्रबद्धाञ्जलिः ये दोषा विलसन्ति शोधयत तान् कृत्वानुकम्पां पराम् । यो वा कोऽपि गुणाऽऽलवोऽपि भविता नो तत्कृते प्रार्थये यत्सन्तः स्वयमेव हंसचरिताः ख्याता जगन्मण्डले ॥ ४ ॥ वाणाब्धिवस्विन्दुमिते शकाब्दे शस्ये तपस्ये बहुले दलेऽसौ । चन्द्रे मनोभवतिथौ चरमत्वमाप्ता व्याख्या गुरोः करुणया, सुधियांमुदेस्तात् ॥५॥*
AL
ULIL
um
इति श्रीगुर्जरप्रान्तान्तर्गत-ऊंझानिवासिना श्री नगीनदास-छगनलाल-शाह-रसवैधेन संगृहीते
श्रीकाशीनागरीप्रचारिणी सभाप्रभृतितो लब्धपदकेन स्वास्थ्य-पुस्तक-माला-सम्पादक बिजनौरमण्डलान्तर्गत हल्दौर वास्तव्येन
श्रीगोपीनाथगुप्तभिषग्रत्नेन कृतया भावप्रकाशिकाख्यव्याख्यया समलंकृते
भारत-भैषज्य-रत्नाकरे प्रथमो भाग ___* १८७५ शकाब्द ।
फाल्गुन कृष्ण १३ सोमवार (शिवरात्री)
पा
IAL
For Private And Personal Use Only