________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ककारादि-तैल
(२६५)
कालीयकं पद्मकं च मातुलुङ्गस्यकेशरम् ॥ ६। सेर गन्ध प्रसारणी (खीप) को कुचलकर कुसुम्भं मधुयष्टिकं फलिनी मदयन्तिका । । ३२ सेर पानीमें पकायें और चौथा भाग शेष निशे द्वे रोचना पद्ममुत्पलं च मनःशिलाः ॥ रहने पर छान लें। फिर इस क्वाथ और दही काकोल्यादिसमायुक्तरेतैरक्षसमैभिषक् । १२॥ सेर, कांजी १२॥ सेर, दूध २५ सेर तथा लाक्षारसपयोभ्यां च तैलप्रस्थं विपाचयेत् ॥ । निम्नलिखित कल्कके साथ मन्दाग्नि पर १२॥ सेर कुंकुमाद्यमिदं तैलं चाभ्यङ्गाकाश्चनोपमम् । तेल पकावें । करोति वदनं सद्यः पुष्टिलावण्यकान्तिदम् ॥ कल्क द्रव्य-चीता, पीपलामूल, मुल्हैठी,सेंधासौभाग्यलक्ष्मीजननं वशीकरणमुत्तमम् । नमक, खरैटी, सोया, देवदारु, रास्ना, गजपीपल,
कल्क द्रव्य --केसर, केसू (ढाकके ल), गन्धप्रसारणीकी जड़, जटामांसी और मिलावा । लाख, मजीठ, लाल चन्दन, अगर, पनाक, बिजौर । प्रत्येक १०-१० तोला। की केसर, कुसुम्भा, मुल्हैठी, मालकंगनी, मोगरेके
___यह तेल वातज और कफजरोग नाशक है फूल, हल्दी, दारुहल्दी, गोरोचन, कमल, नीलोफर,
एवं ८० प्रकारके वायुरोग, कुबडापन, तिमिर, मनसिल और काकोल्यादिगण* | प्रत्येक ११-१॥
लूलापन, गृध्रसी, खुडक, अर्दित, हनुपृष्ठ शिर और तोला। लाखका रस ४ सेर, दूध ४ सेर, तेल २ सेर
ग्रीवास्तम्भ (जकड़ जाना) आदि रोगों का नाश यथाविधि तेल पाक करें।
करता है। इस तेलके व्यवहारसे चेहरा अत्यन्त शीघ्र [८७४] कुमारीतैलम् (भा. प्र.। शि. रो.) कांचनके समान दीप्तिमान् और सुन्दर हो जाता है। कुमार्याः स्वरसप्रस्थे धत्तुरस्य रसे तथा। [८७३] कुब्जप्रसारिणी तैलम् | भृङ्गराजस्य च रसे प्रस्थद्वयसमायुते ।। (भै. र. । वा. व्या.)
चतुः प्रस्थमिते क्षीरे तैलप्रस्थं विपाचयेत् । प्रसारिणीशतं क्षुण्णं पचेत्तोयामणे शुभे। कल्कैर्मधुकहीबेरमंजिष्ठाभद्रमुस्तकैः ॥ पादशेषे समं तैलं दधिदद्यात्सकाञ्जिकम् ॥ ! नखकर्पूरभृङ्गलाजीवन्तीपकुष्ठकैः । द्विगुणश्च पयो दत्त्वा कल्कान् द्विपलिकांस्तथा। मार्कवासकतालीसस निर्यासपत्रकैः ।। चित्रकं पिप्पलीमूलं मधुकं सैंधवं बलाम् ॥ विडङ्गशतपुष्पाश्वगन्धागंधर्वहस्तकैः । शतपुष्पां देवदारु रानां वारणपिप्पलीम् । शोकहमालिकेलाभ्यां कर्षमानैर्विपाचिते ।। प्रसारण्याश्च मूलानि मांसी भल्लातकानि च ॥ उत्तार्य वस्त्रपूतं तु शुभे भांडे सुधूपिते । पचेन्मृद्वग्निना तैलं वातश्लेष्मामयाञ्जयेत् । त्रिरात्रमथ गुप्तश्च धारयेद्विधिवद्भिषक् ॥ अशीति नरनारीस्थान् वातरोगान् व्यपोहति ॥ ततस्तु तैलमभ्यंगे मुनि क्षेपे नियोजयेत् । कुन्जस्तिमिरपङ्गुत्वं गृध्रसीखुडकादितम् । शमयेदर्दितं गाढमन्यास्तम्भशिरोगदान् ॥ . हनुपृष्ठशिरोग्रीवास्तम्भं चाशु नियच्छति ॥ तालुनासाक्षिपातन्तु शोषमूर्छाहलीमकम् ।
* काकोल्यादिगण देखो पृष्ठ २०५ हनुग्रहगदाति वा बाधियं कर्णवेदनम् ॥
For Private And Personal Use Only