________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
-
-
-
-
-
-------
(१०२)
भारत-भैषज्य रत्नाकर स्वभावशीस तु समुद्धरेत्तत् । निशि च सुजगवल्लीपर्णखण्डेन भुक्तः॥ निर्गुण्डिकावातहराग्नितोयैः
तदनु सुरभि दुग्धं पेयमल्पं सिताढयं संचूर्ण्य यत्नेन विभावयेत्तत् ॥ पुनरपि ससितानं चारताम्बूलमद्यात् । रसोनिलारिकथितोऽस्यबल्ल- इह समुदितमन्नं पथ्यमाह द्विजन्मा मेरण्डतैलेन ससैन्धवेन ।
मुनिरखिलगदानामन्तके ख्यातवीर्ये ॥ मरीचचूर्णेन ससर्पिषा वा
एनं संसेव्य मयों निर्गुण्डिचित्रैश्च कटुत्रिकैर्वा ॥
रमयति रमणी इन्दमानन्दतुन्द शुद्ध पारा १ ताला, और शुद्ध गन्धक मामन्दं तस्य शक्रं तोला लेकर कज्जली करके अरंड और निर्गुडी के
___कच न च भवति प्रत्यहं वर्द्धते च । रसमें १-१ दिन खरल करे, फिर उसको तांबेके |
पण्डः पाण्ढयं जहाति संपुटमें रखकर कपर मिट्टी करके वालुका यन्त्रमें |
प्रबलतरमपि प्रौउमाप्नोति गाढं आरने उपलोंकी अग्नि देवे, जब स्वांग शीतल हो
शेफापातित्ययुक्तं जावे तब निकालकर निर्गुडी, अरंड, चीता इनके
गतनवतिसममापि मर्त्यस्य चारु ॥ रसोंकी पृथक् पृथक् भावना देवे । इस अनिलारिरस
किं बहुना कथितेन गृहेऽसौ को दो वा तीन रत्ती अरंडीके तेल वा सेंधानमकके
यस्य नरस्य वसत्यसमस्य। साथ अथवा काली मिर्च और घीके साथ अथवा | पञ्चशरस्य शरस्य शर निर्गुडी, चीता और त्रिकुटा के साथ सेवन करने
__ भवतीह सदा महिलाहदयस्थः से सब प्रकारके वात रोग नष्ट होते हैं ।
मेहान्विंशतिमेष हन्ति सहसा यक्ष्माणमुग्रं जये. [२८८] अनङ्गनिगडोरसः
दानाहग्रहणीग्रहान्ग्लपयति प्रौढं विधत्ते बलम् । (बृ. यो. त., त. १४७) पाण्डे खण्डयति प्रसबरचयत्पर्शोविनाशं भृशं मिहिरकुलिशमुक्तातालवैक्रान्तभास्व- पित्तात्रं दलयत्यवश्यादरम्पाधि विलुम्पत्यपि।।
न्मणिकुजमणिभस्मान्येकभागानि कृत्वा । ओजःकान्ति वलप्रमोदधिपना नदन्तनासाश्रुति कनकरजतताप्यव्योमसत्त्वानि चत्वा प्रौढिं देहदृढत्वमग्निपदुतां पुंसःप्रकुर्यादयम् ।
र्यखिलसमरसेन्द्र गन्धकं सर्वतुल्यम् ॥ रोगो नास्ति स योनशान्तिमपयात्येतेन भूमितले मृदुविदलितमेतच्छोणकार्पासपुष्पा- भूमीपवजपूजितेन रमणी प्रेमास्पदेनाशिनम् ।।
म्बुभिरमलतरैत्रिर्भावयित्वा विशोष्य । ताम्र भस्म, हीरा भस्म, मोती भस्म, हरताल क्रमदहनविपक्कं वालुकाकाचकुम्भे भस्म, वैक्रान्त भस्म, सूर्यकान्तमणि भस्म, पद्ममणि
त्रिदिनमथ कलांशेनाच्छहालाहलेन ॥ (माणिक्य) भस्म, स्वर्ण मस्म, रौप्य भस्म, स्वर्णपुतमथमरिन्दुत्वक्पयोजातिकोशा- माक्षिक भस्म और अभ्रक सत्वकी भस्म १-१
मरकुसुममृगाण्डैर्भावयेज्जायतेऽसौ। भाग, शुद्ध पारद सबके बराबर (११ भाग) और मदननिगडनामा मापमात्रो दिनादौ शुद्ध गन्धक २२ भाग लेकर प्रथम पारदमें भस्में
For Private And Personal Use Only