SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - - - - - - ------- (१०२) भारत-भैषज्य रत्नाकर स्वभावशीस तु समुद्धरेत्तत् । निशि च सुजगवल्लीपर्णखण्डेन भुक्तः॥ निर्गुण्डिकावातहराग्नितोयैः तदनु सुरभि दुग्धं पेयमल्पं सिताढयं संचूर्ण्य यत्नेन विभावयेत्तत् ॥ पुनरपि ससितानं चारताम्बूलमद्यात् । रसोनिलारिकथितोऽस्यबल्ल- इह समुदितमन्नं पथ्यमाह द्विजन्मा मेरण्डतैलेन ससैन्धवेन । मुनिरखिलगदानामन्तके ख्यातवीर्ये ॥ मरीचचूर्णेन ससर्पिषा वा एनं संसेव्य मयों निर्गुण्डिचित्रैश्च कटुत्रिकैर्वा ॥ रमयति रमणी इन्दमानन्दतुन्द शुद्ध पारा १ ताला, और शुद्ध गन्धक मामन्दं तस्य शक्रं तोला लेकर कज्जली करके अरंड और निर्गुडी के ___कच न च भवति प्रत्यहं वर्द्धते च । रसमें १-१ दिन खरल करे, फिर उसको तांबेके | पण्डः पाण्ढयं जहाति संपुटमें रखकर कपर मिट्टी करके वालुका यन्त्रमें | प्रबलतरमपि प्रौउमाप्नोति गाढं आरने उपलोंकी अग्नि देवे, जब स्वांग शीतल हो शेफापातित्ययुक्तं जावे तब निकालकर निर्गुडी, अरंड, चीता इनके गतनवतिसममापि मर्त्यस्य चारु ॥ रसोंकी पृथक् पृथक् भावना देवे । इस अनिलारिरस किं बहुना कथितेन गृहेऽसौ को दो वा तीन रत्ती अरंडीके तेल वा सेंधानमकके यस्य नरस्य वसत्यसमस्य। साथ अथवा काली मिर्च और घीके साथ अथवा | पञ्चशरस्य शरस्य शर निर्गुडी, चीता और त्रिकुटा के साथ सेवन करने __ भवतीह सदा महिलाहदयस्थः से सब प्रकारके वात रोग नष्ट होते हैं । मेहान्विंशतिमेष हन्ति सहसा यक्ष्माणमुग्रं जये. [२८८] अनङ्गनिगडोरसः दानाहग्रहणीग्रहान्ग्लपयति प्रौढं विधत्ते बलम् । (बृ. यो. त., त. १४७) पाण्डे खण्डयति प्रसबरचयत्पर्शोविनाशं भृशं मिहिरकुलिशमुक्तातालवैक्रान्तभास्व- पित्तात्रं दलयत्यवश्यादरम्पाधि विलुम्पत्यपि।। न्मणिकुजमणिभस्मान्येकभागानि कृत्वा । ओजःकान्ति वलप्रमोदधिपना नदन्तनासाश्रुति कनकरजतताप्यव्योमसत्त्वानि चत्वा प्रौढिं देहदृढत्वमग्निपदुतां पुंसःप्रकुर्यादयम् । र्यखिलसमरसेन्द्र गन्धकं सर्वतुल्यम् ॥ रोगो नास्ति स योनशान्तिमपयात्येतेन भूमितले मृदुविदलितमेतच्छोणकार्पासपुष्पा- भूमीपवजपूजितेन रमणी प्रेमास्पदेनाशिनम् ।। म्बुभिरमलतरैत्रिर्भावयित्वा विशोष्य । ताम्र भस्म, हीरा भस्म, मोती भस्म, हरताल क्रमदहनविपक्कं वालुकाकाचकुम्भे भस्म, वैक्रान्त भस्म, सूर्यकान्तमणि भस्म, पद्ममणि त्रिदिनमथ कलांशेनाच्छहालाहलेन ॥ (माणिक्य) भस्म, स्वर्ण मस्म, रौप्य भस्म, स्वर्णपुतमथमरिन्दुत्वक्पयोजातिकोशा- माक्षिक भस्म और अभ्रक सत्वकी भस्म १-१ मरकुसुममृगाण्डैर्भावयेज्जायतेऽसौ। भाग, शुद्ध पारद सबके बराबर (११ भाग) और मदननिगडनामा मापमात्रो दिनादौ शुद्ध गन्धक २२ भाग लेकर प्रथम पारदमें भस्में For Private And Personal Use Only
SR No.020114
Book TitleBharat Bhaishajya Ratnakar Part 01
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1985
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy