SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५९ अन्योक्तिविलासः यह परिकर अलंकार है। मालिनी छन्द है ( लक्षण दे० श्लो० ४ ) ॥ ३४॥ व्यक्तिके अवगुण ही नहीं, गुण भी देखने चाहिये शृण्वन् पुरः परुषगर्जितमस्य हन्त, रे पान्थ विह्वलमनाः न मनागपि स्याः । विश्वार्तिवारणसमर्पितजीवनोऽयं - नाकर्णितः किमु सखे भवताम्बुवाहा ॥३॥ अन्वय-रे पान्थ ! पुरः, अस्य, परुषगर्जितं, शृण्वन् , हन्त, मनाग , अपि, विवलमनाः, न, स्याः, सखे ! अयम् , अम्बुवाहः, विश्वार्तिवारणसमर्पितजीवनः, भवता, न, आकर्णितः, किमु । शब्दार्थ-रे पान्थ = हे पथिक ! पुरः = सामने । अस्य = इसके । परुषजितम् = कठोर गरजनेको । शृण्वन् = सुनता हुआ। हन्त = खेदसे । मनाक् अपि = थोड़ा भी। विह्वलमनाः = व्याकुलचित्त । न स्याः = न होना । सखे = हे मित्र ! अयम् अम्बुवाहः = यह मेघ । विश्वार्तिवारण = संसारकी पीड़ा ( या प्यास ) का निवारण करने में, समर्पितजीवनः = अर्पण कर दिया है जीवन ( जल या प्राण ) जिसने ऐसा। भवता = आपने । न आकर्णितः किमु = नहीं सुना है क्या ? टीका-हे पान्थ = हे पथिक ! ( पन्थानं नित्यं गच्छति, पथिन् + णः ) पुरा = अग्रतः । अस्य = मेघस्य । परुषं = निष्ठुरं ( पिपति पूरयति अलं बुद्धि करोति, पृ पालनपूरणयोः + उषच्, उणादि ) यत् गर्जितं = ध्वनितम्, तत् शृण्वन् = श्राकर्णयन् । हन्त मनाक अपि = किंचिदपि । विह्वलं = विकलं मनः अन्तःकरणं यस्य स विह्वलमनाः विकलचेताः । न स्याः = मा भूः इत्यर्थः । सखे = हे मित्र ! अयम् = एष प्रत्यक्षः । अम्बूनि जलानि वहतीति अम्बुवाहः = मेघः । विश्वस्य = जगतः या For Private and Personal Use Only
SR No.020113
Book TitleBhamini Vilas ka Prastavik Anyokti Vilas
Original Sutra AuthorN/A
AuthorJagannath Pandit, Janardan Shastri Pandey
PublisherVishvavidyalay Prakashan
Publication Year1968
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy