SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भामिनीविलासे ___ यहाँ असम्भव अलंकार है-"असम्भवोऽर्थसम्पत्तरसंभाव्यत्ववर्णनम् । को वेद गोपशिशुकः शैलमुत्पाटयेदिति” ( कुवलया० ) शिखरिणी छन्द है ( लक्षण दे० श्लो० १ ) ॥३१॥ निरापद कोई नहीं होतामूलं स्थूलमतीवबन्धनदृढ शाखाः शतं मांसलाः वासो दुर्गमहीधरे तरुपते कुत्रास्ति भीतिस्तव ।। एका किन्तु मनागयं जनयति स्वान्ते ममाधिज्वरं ज्वालालीवलयीभवनकरुणो दावानलो घस्मरः ॥३२॥ अन्वय-तरुपते ! मूलं, स्थूलम् , अतीव, बन्धनदृढं, शाखाः, शतं, मांसलाः, वासः, दुर्गमहीधरे, तव, कुत्र, भीतिः, अस्ति, किन्तु, अयम, एकः, ज्वालालीवलयीभवन , अकरुणः, घस्मरः, दावानलः, मम, स्वान्ते, मनाक, आधिज्वरं, जनयति । शब्दार्थ-तरुपते = हे वृक्षराज ! तव = तुम्हारी। मूलं = जड़ । स्थूलं = मोटी है । ( और ) अतीव बन्धनदृढं = अत्यन्त दृढ़ रूपसे बँधी है । शाखाः = शाखाएँ । शतं = सैकड़ों हैं । ( और ) मांसलाः = पुष्ट हैं। वासः = स्थिति । दुर्गमहीधरे = अगम पहाड़पर है । कुत्र भीतिः अस्ति = ( तुम्हें ) डर कहाँसे है । किन्तु । अयं = यह । एकः = एक । ज्वालालीवलयीभवन् = लपटोंकी कतारसे गोल आकारमें होता हुआ। अकरुणः = निष्ठुर । घस्मरः = सर्वभक्षी। दावानलः = वनाग्नि । मम स्वान्ते = मेरे मनमें । मनाक् = थोड़ासा। आधिज्वरं = मनोव्यथारूप संतापको। जनयति = उत्पन्न कर रहा है। टीका-तरूणां=वृक्षाणां पतिः श्रेष्ठस्तत्संबुद्धौ हे तरुपते-वृक्षराज ! तव मूलम् =आद्यं बध्नमितिभावः ( मूलति, /मूल प्रतिष्ठायां + कः, "जड़" इति भाषायाम् ) । अतीव = अत्यन्तं । स्थूलं = महत्तरं । तथा। बन्धनेन = भूमेरन्तः पाषाणादिभिर्वेष्टनेन दृढम् = अचलं, च अस्त। For Private and Personal Use Only
SR No.020113
Book TitleBhamini Vilas ka Prastavik Anyokti Vilas
Original Sutra AuthorN/A
AuthorJagannath Pandit, Janardan Shastri Pandey
PublisherVishvavidyalay Prakashan
Publication Year1968
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy