SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भामिनी-विलासे पुरुषार्थी व्यक्ति नहीं रहा तो उसके घरमें भी क्षुद्रोंका बाधिपत्य हो जाता है। इसमें पर्याय और स्वभावोक्ति अलंकारों की संसृष्टि है। शिखरिणी छन्द है ( लक्षण दे० श्लोक १ ) ॥३०॥ गुणीको सहायताकी अपेक्षा नहीं होतीदधानः प्रेमाणं तरुषु समभावेन विपुलां न मालाकारोऽसावकृत करुणां बालबकुले । अयं तु द्रागुद्यत्कुसुमनिकराणां परिमलैः दिगन्तानातेने मधुपकुलझङ्कारभरितान् ॥३१॥ अन्वय-तरुषु, समभावेन, प्रेमाणं, दधानः, अपि, असौ, मालाकारः, बालबकुले, विपुलां, करुणां, न, अकृत, अयं, तु, द्राग, उद्यत्कुसुमनिकराणां, परिमलैः, दिगन्तान् , मधुपकुलझङ्कारभरितान्, आतेने। शब्दार्थ-तरुषु = ( सभी ) वृक्षोंमें। समभावेन = समान रूपसे । प्रेमाणं = स्नेहको। दधानः अपि = धारण करता हुआ भी। असौ = यह । मालाकारः = माली । बालबकुले - छोटेसे बकुल वृक्षपर । बहुलां = अधिक । करुणां = दया । न अकृत = नहीं किया। अयं तु = यह ( बकुलवृक्ष ) तो । द्राक् = शीघ्र ही। उद्यत् = खिलते हुए । कुसुमनिकराणां = पुष्पसमूहोंके। परिमलैः = सुगन्धोंसे। दिगन्तान् = दसों दिशाओंको । मधुपकुलझङ्कारभरितान् = भौरोंके झुण्डोंकी झंकारसे भरे हुए । आतेने = कर दिया। टीका-तरुषुउद्यानवृक्षेषु । समभावेन-तुल्यरूपतया। प्रेमाणं = स्नेहं । दधानः = धारयन्नपि । असौ = एष । मालाकारः = मालिकः उद्यानपालक इति यावत् । बालश्चासौ बकुलश्च तस्मिन् बालबकुले = For Private and Personal Use Only
SR No.020113
Book TitleBhamini Vilas ka Prastavik Anyokti Vilas
Original Sutra AuthorN/A
AuthorJagannath Pandit, Janardan Shastri Pandey
PublisherVishvavidyalay Prakashan
Publication Year1968
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy