________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४०
भामिनी-विलासे
याचकके प्रतिमें भी विवेक न खोएँकलभ तवान्तिकमागतमलिमेनं मा कदाप्यवज्ञासीः। अपि दानसुन्दराणां द्विपधुर्याणामयं शिरोधार्यः ॥२५॥
अन्वय-कलभ ! तव, अन्तिकम् , आगतम् , एनम् , अलिं, कदापि, मा अवज्ञासीः, दानसुन्दराणां, द्विपधुर्याणाम् , अपि, अयं, शिरोधार्यः।
शब्दार्थ-कलभ = हे हाथीके बच्चे ! तव = तुम्हारे । अन्तिकं = पास । आगतं = आये हुए। एनं = इस । अलि = भौंरेको। कदापि = कभी भी। मा अवज्ञासीः = अपमानित न करना। दानसुन्दराणां = अत्यन्तमदप्रवाहित होनेसे सुन्दर । द्विपधुर्याणाम् अपि = गजेन्द्रोंका भी । अयं यह । शिरोधार्यः = शिरमें धारण करने योग्य है । ___ टीका हे कलभ = करिशावक ! ( करेण = शुण्डया भाति, कर + /भा + क, रस्य ल ) तव अन्तिकं = समीपम् । आगतम् = प्राप्त । एनम् अलिं = भ्रमरम् । कदापि = कदाचिदपि । मा अवज्ञासीः = तिरस्कारविषयं मा कुर्याः । यतः ! दानं = मदवारि, तेन सुन्दरास्तेषां दानसुन्दराणाम् = अतिशयमदवारिप्रवर्तकानां । ( दानं मतङ्गजमदे रक्षणच्छेदशुद्धिषु-हेमः ) द्विपानां हस्तिनां ये धुर्याः धुरीणाः अग्रगण्या इत्यर्थः, तेषाम् । (धुरं वहति, धुर् + यत् । ‘दन्ती दन्तावलो हस्ती द्विरदोऽनेकपो द्विपः' इति, 'धूर्वहे धुर्यधौरेयधुरीणाः सधुरन्धराः' इति चअमरः ) अपि । अयं भ्रमरः शिरोधार्यः=शिरसा धारणीयः, वन्दनीय इत्यर्थः । अस्तीति शेषः । __ भावार्थ-हे गजशावक ! मदवारिकी इच्छासे तुम्हारे समीप आनेवाले इस भ्रमरका तिरस्कार कभी न करना; क्योंकि बड़े-बड़े मदवाही श्रेष्ठ गजेन्द्र भी इसे अपने मस्तकपर धारण करते हैं अर्थात् अपने मस्तकपर बैठाकर इससे मदवारि ग्रहण करवाते हैं।
For Private and Personal Use Only