________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२
भामिनी-विलासे यस्याः पादे प्रथमे द्वादशमात्रास्तथा तृतीयेऽपि ।
अष्टादश द्वितोये चतुर्थके पश्चदश साऽऽर्या ॥ वृत्त० ॥५॥ विपत्ति के बाद संपत्ति आती ही हैतावत्कोकिल विरसान् यापय दिवसान् वनान्तरे निवसन् । यावन्मिलदलिमालः कोऽपि रसालः समुल्लसति ॥ ६ ॥
अन्वय-कोकिल ! वनान्तरे, निवसन् , तावत् , विरसान् , दिवसान् , यापय, यावत् , मिलदलिमालः, कोऽपि, रसालः, समुल्लसति । __ शब्दार्थ-कोकिल = हे कोकिल ! वनान्तरे = जंगलोंमें। निवसन् = निवास करते हुए। विरसान् = रसहीन । दिवसान् = दिनोंको । तावत् = तब तक । यापय = बिताओ। यावत = जब तक । मिलदलिमालः - लिपट रही है भौंरोंकी पंक्ति जिसमें ऐसा । कोऽपि = कोई भी । रसालः = आम । समुल्लसति = खिल न जाय ।
टीका-हे कोकिल = पिक ! त्वं तावत् = तावत्कालपर्यन्तमित्यर्थः । वनांन्तरे = अरण्यमध्ये । निवसन् तिष्ठन् सन् । नतु क्षणं विहरन् इतिभावः । विरसान् = रसरहितान्, दैन्ययुतान् इतियावत् । दिवसान् = अहानि । यापय व्यतीयाः । यावत् । कोऽपि = एकोऽपि इतिभावः । मिलदलिमालः मिलन्ति = आश्लिषन्ति अलीनां = भ्रमराणां मालाःपङ्क्तयो यस्मिन् एवंभूतः । रसालः = आम्रवृक्षः ( रसम् अलति, रस +
/अल भूषणादौ + अन् । आम्रश्चूतो रसालोऽसौ-अमरः ) रसपरिपूर्ण इति ध्वन्यते, समुल्लसति = विकासमाप्नोति ।
भावार्थ हे कोकिल ! इसी वनके अन्दर रहकर धैर्यपूर्वक अपने इन दैन्यमय दिवसोंको तबतक बिताओ जबतक कि भौंरोंके झुण्डोंसे घिरा कोई भी रसालका वृक्ष मञ्जरियोंसे खिल न उठे।
For Private and Personal Use Only