________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भामिनी-विलासे स पल्वलजलेधुना मिलदनेकमेकाकुले
मरालकुलनायकः कथय रे कथं वर्तताम् ॥२॥
अन्वय-रे ! पुरा, मानसे, सरसि, विकचसारसालिस्खलत्परागसुरभीकृते, पयसि, यस्य, वयः, यातं, स, मरालकुलनायकः, अधुना, मिलदनेकमेकाकुले, पल्वलजले, कथं वर्तताम् , ( इति) कथय ।
शब्दार्थ-रे अरे ! पुरा = पहिले। मानसे सरसि = मानससरोवरमें । विकच = खिले हुए, सारसालि = सरसिजों ( कमलों ) की पंक्तिसे, स्खलत् = गिरते हुए, पराग = केसरसे, सुरभीकृते = सुगन्धित । पयसि = जलमें । यस्य = जिसकी। वयः यातम् = अवस्था वीती। सः = वह । मरालकुलनायकः = राजहंस । अधुना = अब । मिलदनेकभेकाकुले = इकठ्ठा हुए अनेक मेंढकोंसे भरे । पल्वलजले = पोखरेके जलमें । कथं वर्तताम् = कैसे रहे । कथय = कहो ॥२॥
टीका-रे! इति नीचसम्बोधनं सूचयति । पुरा = पूर्वकाले । मानसे = मानसाख्ये । सरसि = तड़ागे। (मानसं स्वान्तसरसो:मेदिनी ) विकचानि=विकसितानि यानि सारसानि = सरोभवानि कमलानीत्यर्थः ( सारसं सरसीरुहम्-इत्यमरः ) तेषामालिः = पंक्तिः तस्याः स्खलन्तः =पतन्तः ये परागाः = पुष्परेणवः, तैः असुरभिः सुरभिः सम्पद्यमानं कृतम् इति सुरभीकृतं तस्मिन् = सुगन्धिते । पयसिजले यस्य-मरालकुलनायकस्येति अग्रे तच्छब्देन सम्बन्धः । वयः यातं-तारुण्यं वैशिष्ट्येनातिक्रान्तमिति यावत् । सः = एवंभूतः । मरालानां = हंसानां यत् कुलं = समूहं तस्य नायकः = अग्रणीः हंसश्रेष्ठ इत्यर्थः । अधुना= सांप्रतं । मिलन्तः संयोग प्राप्ताः ये अनेके = बहवः भेकाः = मण्डूकाः (बिभेतिइति /त्रिभी भये + कन्, 'भेको मण्डूकमेघयोः'-हेमः) तैः आकुलंव्याप्तं यत्, तस्मिन् = एकत्रितबहुभेकध्वनिसंकुले, पल्वलस्य = क्षुद्र
For Private and Personal Use Only