________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्योक्तिविलासः
१७१
है । सिंहने हाथी समझकर बड़े-बड़े पत्थरोंको फाड़ डाला, किन्तु एक टुकड़ा भी मांसका न पा सका; क्योंकि भाग्य अनुकूल नहीं था ।
यहाँ पूर्वार्द्ध में स्पष्ट ही भ्रान्तिमान् अलंकार है और उत्तरार्द्ध में मांसका एक टुकड़ा भी न मिलने रूप अर्थका भाग्यकी प्रतिकूलता रूप अर्थ से समर्थन होनेसे काव्यलिंग अलंकार है, अतः दोनोंकी संसृष्टि है । वसन्ततिलका छन्द है ॥ १०० ॥
तेजस्वीको परोत्कर्ष सह्य नहीं होतागर्जितमाकर्ण्य मनागङ्क मातुर्निशार्धजातोऽपि । हरिशिशुरुत्पतितुं द्रागङ्गान्या कुञ्च्य लीयतेऽतिभृशम् ॥ १०१ ॥ ॥ इति श्री पण्डितराजजगन्नाथनिर्मिते भामिनीविलासे प्रास्ताविकः अन्योक्तिविलासः ॥
अन्वय-- निशाधजातः अपि हरिशिशुः, मनाकू, गर्जितम्, आकर्ण्य, मातुः, अङ्के, द्राक्, उत्पतितुं, अङ्गानि, अतिभृशम्, आकुञ्च्य, लीयते ।
शब्दार्थ - निशार्धजातः अपि = अर्द्धरात्रि में उत्पन्न हुआ भी । हरिशिशुः = सिंहका बच्चा । मनाक् = थोड़ा भी । गर्जितम् आकण्यं गरजना सुनकर । द्राक् = शीघ्र ही । उत्पतितुं – उछलने के लिये । मातुः अङ्क = माँकी गोद में | अतिभृशं = बारबार । अङ्गानि = ( अपने ) अङ्गोंको । आकुञ्च्य= समेटकर । लीयते = लीन जैसा हो रहा है ।
I
टीका-— निशायाः = रात्रेः अर्ध - यामद्वयं तत्परिमितं जातं = जात्युपलक्षितं वय : ( जातिर्जातं च सामान्यम्, इत्यमर प्रमाणात् ) यस्य सः । एवंभूतोऽपि । हरेः सिंहस्य शिशुः = बालः । सिंहशावक इत्यर्थः । मनाक = ईषत् अपि ( किंचिदीषन्मनागल्पे - अमर: ) । गर्जितं - मेघध्वनितं (स्वनितं गर्जितं मेघनिर्घोषे - अमर: ) आकर्ण्य = श्रुत्वा | द्राक=
For Private and Personal Use Only