________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३८
.
भामिनी-विलासे स्वभाव के अनुसार ही तो कार्य होगायुक्तं सभायां खलु मर्कटानां
शाखास्तरूणां मृदुलासनानि । सुभाषितं चीत्कृतिरातिथेयी
दन्तै खात्रैश्च विपाटितानि ॥८॥ अन्वय-मर्कटानां, सभायां, तरूणां, शाखाः, मृदुलासनानि, चीत्कृतिः, सुभाषितं, दन्तैः, नखात्रैश्च, विपाटितानि, आतिथेयी, खलु।
शब्दार्थ-मर्कटानां = वानरोंकी। सभायां = सभामें। तरूणां शाखाः = वृक्षोंकी शाखाएँ । मृदुलासनानि = कोमल आसन हैं । चीत्कृतिः = चों-चीं करना ही। सुभाषितं = अच्छे-अच्छे भाषण हैं। दन्तः नखाग्रैश्च = दांतों और नखोंकी नोकोंसे । विपाटितानि = फाड़ना ही । आतिपेथी = अतिथिसत्कार है । युक्तं खलु = यह ठीक ही है।
टीका-मर्कटानां = वानराणां ( मर्कति, मर्क + अटन्; मर्कटो वानरः कीशो-अमरः ) सभायां-समितौ, तरूणां = वृक्षाणां, शाखाः क्षुपाः । मृदुलानि = कोमलानि च तानि आसनानि = विष्टराणि तानि । भवन्तीतिशेषः । चीत्कृतिः = चीत्कारः । सुभाषितं = शोभनभाषणानि । भवन्ति तथा दन्तैः = रदैः नखात्रैः = कररुहाग्रभागैः च । विपाटितानि =परस्परविदारणानि । एव । आतिथेथी = अतिथिषु भवा सक्रिया इत्यर्थः ( अतिथि + ढन् + ङीप् )। भवति इति युक्तं = समीचीनमेव खलु।
भावार्थ-बन्दरोंकी सभामें वृक्षशाखाएँ ही मृदुल आसन, चीत्कार ही भाषण, परस्पर दाँतों और नाखूनोंको नोच-खसोट ही अतिथिसत्कार होना युक्त ही है।
For Private and Personal Use Only