SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३२ भामिनी-विलासे एको हि दोषो गुणसन्निपाते निमज्जतीत्येव हि यो बभाषे । न तेन दृष्टः कविना कदाचित् दारिद्रयदोषो गुणराशिनाशी ।। (सुभा० ) सामान्य दोष तो गुणोंकी अधिकता होनेपर छिप भी जाता है; किन्तु महान् दोष चाहे एक ही क्यों न हो गुणोंको ढक देता है। इस पद्यको रसगंगाधरमें उदाहरण अलंकार माना है । लक्षण-सामान्येन निरूपितस्यार्थस्य सुखप्रतिपत्तये तदेकदेश निरूप्य तयोरवयवावयविभाव उच्यमान उदाहरणम् । इस पद्यमें भी पूर्वार्ध सामान्य वचन है और उत्तरार्द्ध विशेष वचन । इसीलिये यह उपमा नहीं है । आर्या छन्द है ॥७६॥ किसी भी अवस्थामें सज्जन उपकारी ही होता हैउपकारमेव तनुते विपद्गतः सद्गुणो नितराम् । मूछांगतो मृतो वा निदर्शनं पारदोत्र रसः ॥७७॥ अन्वय सद्गुणः, नितरां, विपद्गतः, उपकारम् , एव, तनुते, अत्र, मूर्छा गतः, मृतः, वा, पारदः, रसः, निदर्शनम् । शब्दार्थ-सद्गुणः = अच्छे गुणोंवाला (सज्जन) व्यक्ति । नितरां= अत्यन्त । विपद्गतः = विपत्तिग्रस्त हुआ भी। उपकारमेव तनुते = ( दूसरोंका) उपकार ही करता है। अत्र = इस विषयमें । मूच्छी गतः = मुर्छाको प्राप्त । मृतः वा=अथवा मरा हुआ । पारदः रसः = पारद रस । निदर्शनम् = उदाहरण है । टीका-सन्तः = शुभाः गुणाः अस्यासौ सद्गुणः = सज्जन इति यावत् । नितराम् = अतीव विपद्गतः आपत्तिग्रस्तः। अपि । परेषाम् = अन्येषाम् । उपकारम् = हितम् । एव । तनुते = विस्तारयति । अत्र For Private and Personal Use Only
SR No.020113
Book TitleBhamini Vilas ka Prastavik Anyokti Vilas
Original Sutra AuthorN/A
AuthorJagannath Pandit, Janardan Shastri Pandey
PublisherVishvavidyalay Prakashan
Publication Year1968
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy